________________ चेतना लक्षणोप्यात्मा प्रतिक्षेत्रं पृथग् स्थितः / .. ज्ञातश्चोभयमानेनादृष्टवान् परिणाम्यसौ. // 49 // उद्देशसल्लक्षणतत्परीक्षा द्वारेण तेषां सपायमाहुः। उद्देशमेवात्र हि नाम मात्र, वस्तु प्रकाशोद्यतमामनन्ति . // 50 // तल्लक्षणं यद्व्यतिकीर्णवस्तु, व्यावृत्तिहेतुर्द्विविधं तदेव / आत्मानुभूतं तदनात्मभूतमौष्ण्यं यदग्नेः पुरुषस्तु दण्डी // 51 // तेषां यथा स्यात् सदसद्विचारो युक्तेर्बलात्सैव मता परीक्षा / एभिस्त्रिभिर्वस्तु सदैव लक्ष्यं सत्तार्किकाणां किल वृत्तिरेषा।। 52 // अव्यापकत्वं हि तदेकदेश्यतिव्यापकत्वं त्वितरानुवृत्ति / कृत्राप्यवतित्वमसंभवस्यैते लक्षणाभासतयात्रयोमी // 53 // स्वपरव्यवसायिलक्षणं गदितं ज्ञानमिदं प्रमाणकृत् / ... सदसत्सकलार्थसंग्रहग्रहणाभिज्ञमतो विशेषकृत् // 54 // यत्सन्निकर्षादिरसंविदात्मा प्रामाण्यशाली न भवेत् कदाचित् / नार्थान्तरस्यैवमचेतनत्वात् स्वार्थोपपत्तौ करणत्वमस्य // 55 // किं स्यात्प्रमायाः करणत्वमस्य प्रत्यक्षता वापि कथं घटेत / . प्रमाणता वापिकुतस्तमांस्यात्, नो सन्निकर्षे त्रितयं कदाचित् // 56 // असन्निकृष्टं प्रमितेहि चक्षुरप्राप्यकारित्वत एव हेतोः / तदुद्भवः स्यात्खलु सन्निकर्षाभावेपि तस्यां न घटेत तत्ता॥ 57 // चक्षुर्मनोवद्विषयोद्भवानुग्रहोपघातानुपलम्भतोपि / अप्राप्यकारीन्द्रियमण्डलेषु स्याद् व्यञ्जजनावग्रहकश्चतुर्षु // 58 // न विद्यते चक्षुषि तैजसत्वं न रश्मिवत्ता न च तद्गतिस्तु / अप्राप्तवस्तु प्रवरप्रकाशे तद्योग्यतैवं शरणं वदन्ति // 59 // व्यवसायस्वभावं हि प्रमाणत्वादुदीरितम् / .. . परोदितं तथा निर्विकल्पकं व्यवसायहृत् . // 60 // 226