________________ // 41 // स्यादित्यव्ययमेवेदमनेकान्तप्रदीपकम् / अष्टास्वपि पदेष्वेवमियं तत्त्वचतुष्टयी // 37 // नित्याऽनित्यत्वमेवैका-न्या सामान्यविशेषभिद् / अभिलाप्यान्यभेदैका भावाऽभावात्मिकापरा // 38 // एकान्तनित्ये सुखदुःखयोस्तु भोगो न जीवे न तथाप्यनित्ये / क्रमाक्रमाभ्यां च तथाहि नित्या-नित्ये क्रियावस्तुनि नो घटेत 39 // चित्रं यदेकं तदनेकमत्र प्रामाणिकै रूपमुरीकृतं यैः / एकत्र मान्याः सततं त्वदन्यैरुपाधिभेदेन विरुद्धधर्माः // 40 // स्वतन्त्रनित्यानित्याभ्यामपरे वादिनः पुनः / मिश्राभ्यामपि ताभ्यां तु प्रोचुः स्याद्वादवादिनः कुण्डली कुण्डलीकाराऽर्जवावस्थाश्रितोपि वा व्यतिरिक्ताऽव्यतिरिक्ता नैकान्ते संगतास्तदा // 42 // एकान्तवादो न च कान्तवादोप्यसंभवो यत्र चतुष्टयस्य / उपक्रमो वानुगमो नयश्च निक्षेप एते प्रभवन्ति तद्वत् // 43 // महाग्रन्थेषु यत्प्रोक्तं तत्त्वं चतुश्चतुष्टयं / / विज्ञेयं वृत्तितो विद्भिः सविशेषं विशेषतः जीवः पदार्थो गुणिता गुणास्तु विज्ञानशक्तिप्रमुखास्त्वनन्ताः / नृदेवतिर्यग्निरयैकरूप पर्यायरूपं-प्रवदन्ति तत्त्वं // 45 // अजीवंश्चापि जीवन्ति जीविष्यन्ति च ये सदा / जीवा इति जिनास्तत्त्वं जगुर्हि जगदुत्तमाः // 46 // संसारिणश्च ये जीवाः संसरन्ति पुनः पुनः / समसार्दुश्च संसारे संसरिष्यन्ति ते सदा संसार्यसंसारितयोपयोगी, द्विधा प्रमाता व्यवहारतोपि / - कर्ता च भोक्ता तनुमानमेयः, शुद्धात्स्वभावोर्ध्वगतिस्त्वमूर्तः॥४८॥ // 44 // // 47 // . 225