________________ इत्थं नैव यदा तदैव कलशः स्तम्भादिरेव स्फुटम् तस्मान्नात्र विचारणापि सुधिया कार्याविचार्यागमे // 25 // परस्परं यत्र विरुद्धधर्माश्रितस्वभावा गुणिपर्ययेषु / न दोषपोषाय विरुद्धधर्माध्यासस्त्वनेकान्तमतानुगानाम् // 26 // सर्वमस्ति स्वरूपेण पररूपेण नास्ति च / अन्यथा सर्व सत्वं स्यात् स्वरूपस्याप्यसंभवः // 27 // पुत्रत्वमपि पितृत्वं मातुलत्वं च पौत्रता / भ्रातृव्यत्वं तथा भागि-नेयत्वं च पितृव्यता // 28 // एकस्मिन्नेव पुरुषे धर्मा एते विरुद्धकाः / संगच्छन्ते कथं विद्वन्नास्त्यपेक्षाकृता अमी // 29 // पुत्रत्वं च पितृत्वं चा-पेक्षयापि कृतं भवेत् / पितुः पुत्रस्य भेदस्यैकस्मिन्नरे हि संगतम् // 30 // भागे सिंहो नरः सिंहो योऽसौ भागद्वयात्मकः / तमभाग विभागेन नरसिंहं प्रचक्षते // 31 // संशयः संकरो वैय-धिकरण्यानवस्थिती। . . अप्रतिपत्तिविषयव्यवस्थाहानिरित्यमी / // 32 // यत्कार्यकारणतयाऽपि मतान्तरीया, नित्यत्वमन्यदपि वस्तुनि मन्यमानाः तत्किं विरुद्धघटना न भवेत्तदानी, स्वीयाश्रितेपि न मते गुणदोषचिन्ता एते दोषा न चैवात्र स्याद्वादे संभवन्त्यमी / जात्यन्तरत्वानिरवकाशा एव प्रतिष्ठिताः स्वभावभेदः किलवस्तुनस्तु स्वीयस्वभावव्यतिवृत्तितोपि / अतत्स्वभावात् पर कल्पनायां तदानवस्थास्वयमेति वृद्धिम्।। 35 / / एकान्तनित्ये न गमागमौ स्त: न पुण्यपापे न च बन्धमोक्षौ / तथाप्यनित्येपि स एव दोषस्तस्मादनेकान्तमते न दोषः // 36 // // 34 //