________________ . . . विमा। सन्त्येव प्राक्तनग्रन्थास्तदुबोधप्रबोधकाः। गभीरा विस्तृतास्तेषु नाधिकारोऽल्पमेधसाम् // 5 // सुखोपायेन तेषां सन्न्यायशास्त्रार्थकाङ्क्षिणाम् / अज्ञानतिमिरोद्भेदद्योतरूपा प्रतन्यते . // 6 // चिरन्तनानां विशदोक्तियुक्तेः संक्षेपतो वाप्युपजीव्य तस्याः / तल्लक्षणानीह तदीयशब्दैः पर्यायशब्दैःपरिकल्पयामि // 7 // जीवाद्यधिगमोपायौ सत्प्रमाणनयाविमौ / विवेक्तव्यौ तथैवान्य-प्रकारासंभवादतः , ' // 8 // जीवादिवस्तुनश्चैवाऽनेकान्तात्मकलक्षणं / . स्वद्रव्यगुणपर्यायैः स्थित्युत्पादव्ययात्मकैः जीवाजीवौ द्वौ पदार्थों प्रसिद्धौ तत्राऽप्याद्यो द्विप्रभेदप्रभिन्नः / अन्त्यस्त्विष्टः पञ्चधा पुद्गलाख्यो धर्माधर्माकाशकालप्रभेदात्।। 10 // द्रवत्यदुद्रवद्रोष्यत्येव त्रैकालिकञ्च यत् / तांस्तांस्तथैव पर्यायांस्तद्र्व्यं जिनशासने // 11 // गुणो द्रव्यगतो धर्मः सहभावित्वलक्षणः / . पर्येत्युत्पादनाशौ च पर्यायः स उदाहृतः / // 12 // द्रव्यं हि सामान्यविशेषरूपं स्वतस्तथाप्रत्ययवेदनेन / ' आद्यं द्विधा स्यादनुवृत्तिहेतुः द्विधा द्वितीयो व्यतिवृत्तिहेतुः॥ 13 // सामान्यमेतत् किल तिर्यगूर्खता भेदप्रभिन्नं द्विविधं वदन्ति ते / व्यक्तौ समानं प्रथमं गवां व्रजे गोत्वं यथाद्रव्यमिदं ततोऽन्यथा१४ // तुल्या सदा परिणति:प्रथमस्य लक्षणं, व्यक्तिं प्रतीह गदितं निजजातिवाचकं / पूर्वापरात्मनिजपर्यववर्त्तनत्वतः, द्रव्यं तदेवमपरं मतमूर्ध्वताभिधं . // 15 // 22