________________ द्वात्रिंशभेदं सदसीह भक्त्या, नृदेवतिर्यमुनिसंभृतायाम् / नाट्यं व्यधादामलकल्पनाम्नि, पुरेऽग्रतो वीरजिनेश्वरस्य // 30 // ततश्च्युतः पूर्वमहाविदेहे, लब्धावतारः खलु सेत्स्यतीति / गुरोः प्रसादाददयोऽपि भव्यः, सदोदयः स्याच्छिवसौख्ययोग्यः॥ 31 // गच्छेशश्रीविशेषविजयप्रभगुरौ राज्यशोभां दधाने, क्षेत्रं क्षेत्रज्ञसत्ताप्रकटनपरमोद्दामधान्यव्रजानाम् / इत्थं केशिप्रदेशिप्रतिवचनमयं स्तोत्रमेतन्निबद्धं, राजप्रश्नीयसूत्रात् कविनयविमलेनेदमानन्दकारि // 32 // ___ पू.मु.श्रीयशस्वत्सागरविरचिता ॥जैनस्याद्वादमुक्तावली // प्रथमः स्तबकः प्रणम्य शंखेश्वरपार्श्वनाथं प्रकाशितानन्तपदार्थसार्थं / स्वान्यप्रकाशाय तमस्तमार्क: प्रकाश्यते जैनविशेषतर्कः // 1 // स्याच्छब्दार्थलसद्रसोद्भवभवा द्रव्यादिभिर्भास्वती स्वान्यद्रव्यचतुष्टयैक्यकलिता सार्वोक्तिभिः शाश्वती / सत्सामान्यविशेषभावललिता स्यात्सप्तभङ्गावली धार्या सद्भिरियं सुखैककृमिला स्याद्वादमुक्तावली // 2 // सत्तर्ककर्कशविचारपदप्रचारै र्दुर्वादिवादरसनांशनशासनाय / मज्ञानसंतमसराशिविनाशनाय स्याद्वादसत्खतिलकाय नमो नमोस्तु सम्यक्प्रमाणनयतत्त्वसतत्त्वसिद्धिः, स्यात्सर्वदर्शि समयाध्ययनाभियोगात् / तत्रैव वस्तु सकलं समरूपतत्त्व-, . माभासते तदपि मानयुगप्रतीतम् // 4 // 221