________________ लभेत्तनुमहत्स्थानं प्रकाशं तनुते यथा। प्रदीपोऽयं तथा जीवो देहं प्राप्य प्रकाशते // 19 // प्रभो ! कुलकमायातं मतं नास्तिकवादकम् / मुच्यते कथमुप्तोऽपि छिद्यते किं विषद्रुमः ... // 20 // ताम्ररजतरैरत्नाकरे सत्यपि मूढधीः / यथा लोहवणिक् निःस्वो जातस्तद्वत्त्वमप्यसि // 21 // इत्थं नृपः केशिगुरोरिमानि, प्रश्नोत्तराणि प्रतिभापयोधेः। त्यक्त्वा मतिं नास्तिकवादमात्म-क्रमागतं नि:स्व इवाप्तवित्तः।। 22 // प्रपाल्य जन्मावधि जैनधर्म, शुद्धं विधाथानशनं च सम्यक् / . कल्पेऽग्रिमे पल्यचतुष्कजीवी, सूर्याभनामा समभूत्सुरोऽयम्॥ 23 // विज्ञाय तत्रावधिनात्मजम्बू-द्वीपस्थितं वीरजिनं विलोक्य / स्वकाभियोगैः सहितः समेत्य, क्षमापीठमायोजनमाभिषिच्य // 24 // गन्धाम्बुवर्ष बहुवर्णपुष्प-वृष्टिं च विस्तार्य निजात्मशक्त्या / प्रश्नानिमान् सद्बहुमानपूर्व-मपृच्छदन्यूनमुनिसमक्षम् // 25 // सुदृष्टिा कुदृष्टिर्वाऽऽराधको वा विराधकः / दुर्बोधो वा सुबोधो वा, चरमोऽचरमस्तथा // 26 // तनुभवो भूरिभवो वेति प्रश्ने जिनोऽब्रवीत् / सुदृष्टिश्चरमश्चैक-भवश्चाराधकः पुनः // 27 // सुबोधिस्त्वमिति श्रुत्वा, भक्तिप्राग्भारभासुरः / गौतमादिमुनीन्द्राणां, दर्शनार्थं प्रमोदतः // 28 // विस्तार्याऽवामबाहुं शतममरशिशुव्यूहमष्टोत्तरं च . क्लृप्तं दिव्याङ्गनानां शतमपि हि तथाष्टोत्तरं सव्यबाहो: स्फूर्जत्संगीतवाद्यत्ततघनशुषिरानद्धतूर्यत्रयोद्यन्माङ्गल्यश्रेणिपूर्वं जयजयरवयुक् नृत्यमारब्धवान् यः // 29 // 220