________________ . // 20 // अथैवंभूतसमभिरूढयोः शब्द एव चेत् / अन्तर्भावस्तदा पञ्च नयपञ्चशतीभिदः / द्रव्यास्तिकपर्याास्तिकयोरन्तर्भवन्त्यमी। आदावादिचतुष्टयमन्त्ये चान्त्याऽस्त्रयस्ततः // 21 // सर्वे नया अपि विरोधभृतो मिथस्ते, सम्भूय साधुसमयं भगवन् भजन्ते भूपा इव प्रतिभया भुवि सार्वभौमपादाम्बुजं प्रघनयुक्तिपराजिता द्राक् // इत्थं नयार्थकवच:कुसुमैजिनेन्दुर्वीरोऽर्चितः सविनयं विनयाभिधेन / श्रीद्वीपबन्दरवरे विजयादिदेवसूरीशितुर्विजयसिंहगुरोश्च तुष्ट्यै / / 23 / / // 2 // पू. पण्डितश्रीनयविमलगणिविरचितम् ॥प्रश्नद्वात्रिंशिका // ऐं नमः पार्श्वनाथाय विश्वभावावभासिने / यच्छिष्ययुक्तिमाकर्ण्य प्रबुद्धोऽयं प्रदेशिएट् श्रीमन्मते मदीयोऽभूत् पापात्मा जनको गतः / श्वभ्रं पुनरिहागत्य नोक्तवान् तेन संशयः त्वद्वल्लभारतो जारः क्षिप्तो गुप्ताववक् पुनः / यामि स्ववर्गमिलने स त्वया किमु मुच्यते . भवन्मते सवित्री मे धर्मकर्मरता गता। स्वर्गे तथापि नागत्य वक्ति द्राक् तेन संशयः यथा निषादो राजान-माकारयति मैत्र्यतः / परं नायाति तद्गेहे तद्वन्नायान्ति निर्जराः एकश्चौरो मया क्षिप्तः कुम्भिकायां मृतस्तथा। दृष्टो जीवो न निर्गच्छन् तेनैक्यं जीवदेहयोः 218 // 3 // // 4 // // 5 // // 6 //