________________ एवं यथाशेमुषि जैनतत्त्व-सारो मयाऽस्मारि मनःप्रसत्त्यै / उत्सूत्रमासूत्रितमत्र किञ्चिद्, यत्तद्विशोध्यं सुविशुद्धधीभिः।। 546 // वर्षे नन्दतुरङ्गचन्दिरकलामानेऽश्वयुपूर्णिमा, ज्ञे योगे विजयेऽहमेतममलं पूर्ण व्यधामादरात् / ग्रन्थं वाचकसूरचन्द्रविबुधः प्रश्नोत्तरालङ्कृतम्, साहाय्याद्वरपद्मवल्लभगणेरर्हत्प्रसादश्रियै / // 547 // // 2 // // 3 // श्रीविनयविजयोपाध्यायविरचिता ॥नयकर्णिका // वर्धमानं स्तुमः सर्वनयनद्यर्णवागमम् / संक्षेपतस्तदुन्नीतनयभेदानुवादतः / नैगमः संग्रहश्चैव व्यवहारज्जूंसूत्रकौ / शब्दः समभिरूढैवम्भूतौ चेति नयाः स्मृताः अर्थाः सर्वेऽपि च सामान्यविशेषोभयात्मकाः / सामान्यं तत्र जात्यादि विशेषाश्च विभेदकाः ऐक्यबुद्धिर्घटशते भवेत्सामान्यधर्मतः / विशेषाच्च निजं निजं लक्षयन्ति घटं जनाः नैगमो मन्यते वस्तु तदेतदुभयात्मकम् / निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना संग्रहो मन्यते वस्तु सामान्यात्मकमेव हि / सामान्यव्यतिरिक्तोऽस्ति न विशेषः खपुष्पवत् विना वनस्पति कोऽपि निम्बाम्रादिर्न दृश्यते / हस्ताद्यन्त विन्यो हि नाङ्गुलाद्यास्ततः पृथक् / 216 // 4 // // 7 //