________________ / 53 आनन्दनायास्तिकनास्तिकानां, ममोद्यमोऽयं सफलोऽस्तु सर्वः / आयेषु चाऽऽस्विक्यगुणप्रसारणा-दन्त्येषु नास्तिक्यगुणापसारणात् 534 चिरं विचारं परिचिन्वताऽमुं, यन्न्यूनमन्यूनमवादि वादतः / कदाग्रहाद्वा भ्रमसम्भ्रमाभ्याम्, तन्मे मृषा दुष्कृतमस्तु वस्तुतः 535 मया जिनाधीशवचस्सु तन्वता, श्रद्धानमेवं य उपार्जि सज्जनाः ! / धर्मस्तदेतेन निरस्तकर्मा, निर्मातशर्माऽस्तु जनः समस्तः // 536 // वरतरखरतरगणधरयुगवर-जिनराजसूरिसाम्राज्ये / तत्पट्टाचार्यश्रीजिन-सागरसूरिषु महत्सु // 537 // अमरसरसि वरनगरे, श्रीशीतलनाथलब्धिसान्निध्यात् / ग्रन्थोऽग्रन्थि समर्थः, सुविदेऽयं सूरचन्द्रेण // 538 // श्रीमत्खरतरवरगण-सूरगिरिसुरशाखिसन्निभः समभूत् / जिनभद्रसूरिराजो-ऽसमः प्रकाण्डोऽभवत्तत्र श्रीमेरुसुन्दरगुरुः, पाठकमुख्यस्ततो बभूवाऽथ / तत्र महीय:शाखा-प्रायः श्रीक्षान्तिमन्दिरकः // 540 // तार्किकऋषभा अभवन्, हर्षप्रियपाठकाः प्रतिलताभाः / तस्यां समभूवन्निह, सुरभिततरुमञ्जरीतुल्याः // 541 // चारित्रोदयवाचक-नामानस्तेष्वभुः फलसमानाः / श्रीवीरकलशसुगुरवो, गीतार्थाः परमसंविग्नाः // 542 // तेभ्यो वयं भवामो, बीजाभास्तत्र सूरचन्द्रोऽहम् / गणिपद्मवल्लभपटु-द्वितीयीको गुरुभ्राता // 543 // अस्मत्तु हीरसार-प्रमुखा अङ्कुरकरणयः सन्ति / तेऽपिं फलन्तु फलौघैः, सुशिष्य-रूपैः प्रमापटुभिः // 544 // तेनासुको वाचकसूरचन्द्र-नाम्ना रसज्ञाफलमित्थमिच्छता / ग्रन्थोऽभितोऽग्रन्थि मया स्वकीया-न्यदीयचेत:स्थिरतोपसम्पदे५४५ . 215 प