________________ क्रिये इमे द्वे युगपत्समास्तां, ये ज्ञेयदृश्ये इह ते अभूताम्। ततो नृजातौ किल सक्रियत्व-मभूत्तु सिद्धौ खलु निष्क्रियत्वम्५२३ एवं तु निष्क्रियता प्रसिद्धा, सिद्धेषु सिद्धाऽस्त्यवधारणेन / सर्वस्य चैतस्य मनोनिरोधो, हेतुस्ततोऽत्रैव रमध्वमध्वनि // 524 / / एकविंशतितमोऽधिकारः अमुं विचारं मुनयः पुरावना, ग्रन्थेषु जग्रन्थुरतीव विस्तृतम् / परं न तत्र द्रुतमल्पमेधसा-मैदंयुगीनानां मतिः प्रसारिणी॥ 525 // मया परप्रेरणपारवश्या-दजानतापीति विधृत्य धृष्टताम् / .. प्रश्ना व्यतायन्त कियन्त एते, परेण पृष्टाः पठितोत्तरोत्तराः॥ 526 // शैवेन केनाऽपि च जीवकर्मणी, आश्रित्य पृच्छाः प्रसभादिमाः कृताः। मा भूज्जिनाधीशमतावहेले-त्यवेत्य मङ्क्त्तरितं मयैवम् // 527 // यथा यथा तेन हृदुत्थतर्क-माश्रित्य पृच्छाः सहसाऽक्रियन्त / तथा तदुक्तं पुरतो निधाय, मया व्यतार्युत्तरमाईतेन // 528 // मया त्विदं केवललौकिकोक्ति-प्रसिद्धमाधीयत पृष्टशासनम् / पुराणशास्त्राहितबुद्धयस्तु, पुरातनी युक्तिमिहाद्रियन्ताम् // 529 // परं विचारेऽत्र न गोचरो मे, प्रायेण मुह्यन्ति मनीषिणोऽपि / अमुं विना केवलिनं न वक्तुं, व्यक्तोऽपि शक्तः सकलश्रुतेक्षी५३० अतस्तु वैयात्यमिदं मदीय-मुदीक्ष्य दक्षैर्न हसो विधेयः / बालोऽपि पृष्टो निगदेत्प्रमाणं, वाधैर्भुजाभ्याम् स्वधिया न कि वा५३१ यद्वेदमेवाल्पधियां समस्तु, शास्त्रं यतः शासनमस्त्यथास्मात् / यदुक्तिप्रत्युक्तिनियुक्तियुक्तं, तद्वाभियुक्ताः प्रणयन्ति शास्त्रम् 532 यद्वास्ति पूर्वेष्वखिलोऽपि वर्णा-नुयोग एतन्न्यगदन्विदांवराः / इयं तदा वर्णपरम्पराऽपि, तत्राऽस्ति तच्छास्त्रमिदं भवत्वपि।। 533 // 214