________________ आकर्णय त्वं मयका निगद्य-मानं मुने ! मुक्तिपथं समर्थम् / सिद्धान्तवेदान्तरहस्यभूतं, गुरूपदेशादधिगम्य किञ्चित् // 511 / / मुक्ति समिच्छुर्मनुजः पुरस्तात्, करोतु चित्ते स विचारमेवम् / आत्माह्ययं योगिभिरेष शुद्धो, बुद्धश्च मुक्तश्च निरञ्जनश्च // 512 / / इत्युच्यते तर्हि तु केन बद्धो, मुक्तस्त्वयं बद्ध्यत एष कस्मात् / ज्ञातं भ्रमेणेति यमूचुराद्याः, कर्मेति मोहेति भ्रमेत्यविद्या // 513 // कर्तेति मायेति गुणेति दैवं, मिथ्येति चाऽज्ञानमितीतिशब्दैः / सद्योगिनोऽमूनिगदन्ति तज्ज्ञा, भ्रमं ह्यनेनैव निबद्ध आत्मा॥५१४ // भ्रमोऽत्र मिथ्यानिजकल्पनोत्थितो, येनैव बद्धो नलिनीशुको यथा। बद्धः पुनर्मर्कटकोऽपि तद्वत्, तथैष आत्मा भ्रमतो निबद्धः॥ 515 // भ्रमे तु मुक्ते मनसः सकाशा-दात्मैष मुक्तो भवतीति सिद्धम् / अस्मिंस्तु मुक्ते हि भवेदभेद-स्तदात्मनः श्रीपरमात्मनश्च // 516 // यदानयोर्वीक्षत एकभावं, योगी तदात्मावगमी निगद्यते / स केवलज्ञानमयो मुनीश्वरः, कर्मक्रियाभ्रान्तिविमुक्त उक्तः।। 517 // यदा त्वयं मुक्त इति प्रसिद्ध-स्तदा हि सर्वत्र ममत्वमुक्तः / घनं हि किं सैष मनःशरीर-सुखासुखज्ञानविमर्शशून्यः // 518 // न पुण्यपापे भवतोऽस्य मुक्तितो, मम क्रियेयं मम चैष कालः / सङ्गी ममाऽयं सुकृतं ममेद-मित्याद्यभिद्वान्मनसो विनिर्जयात् 519 स तावतेहाऽस्ति शरीरधारी, सूक्ष्मक्रियातोऽपि न निष्क्रियो यत्। यावादा सूक्ष्मक्रियाऽपि नष्टा, मुक्तस्तदा सिद्ध्यति सिद्धताप्तेः 520 विद्वन् ! विमर्शः क्रियतामयं किया-वन्तोऽथवा निष्क्रियकाश्च सिद्धाः / चेनिष्क्रिया ज्ञानजदर्शनोत्थ-क्रियाऽक्रियेष्वेषु कथं न सिध्येत् ?521 सत्यं मुने ! ज्ञानजदर्शनोद्भवा, सैषा क्रिया सिद्धिगतेषु नास्ति। कथं यतः सैषु यदा तु लोके, कैवल्यलब्धिः समभूत्तदानीम्।। 522 // 213