________________ यथैककः कश्चन राजसेवां, कृत्वा सुखी स्यात्परिवारयुक्तः / एकस्तथा कोऽपि नृपाऽपराधी, निहन्यतेऽसौ सपरिच्छदोऽपि।। 476 // यद्येवमर्चादिकपुण्यमेतत्, सर्वात्मना स्वार्थकरं निरुक्तम् / तदैतदेवाद्रियतां जनौघः, किं नामजापे विहिता प्रवृत्तिः // 477 // साधूच्यते साधुजन ! त्वयेदं, परं विवेकोऽत्र कृतो महद्भिः / इमे गृहस्थाः खलु ये समर्था-स्ते द्रव्यभावाऽर्चनकाधिकारिणः 478 ये योगिनो द्रव्यपरिग्रहेण, विना विभान्तीह भवे महान्तः / तेषां त्वधीशस्मृतिरेव युक्ता, तयैव तत्स्वार्थकृतिः समस्ता॥ 479 // यथा विषं गारुडहंसजाङ्गुली-मन्त्रस्य जापाच्छ्रवणाच्च देहिनाम् / मूवतां तत्त्वमजानतामपि, विनश्यतीत्थं भगवत्स्मृतेरघम्।। 480 // तथाऽस्थिभक्षीति हुमायपक्षी, प्रसिद्धिमान्सन्ततजीवरक्षी। उड्डीयमानस्य यदस्य छाया, यन्मूर्द्धगा सोऽत्र भवेनरेन्द्रः // 481 // नाऽयं खगो वेत्ति यदस्य शीर्षे, छायां करोमीति तथेतरोऽपि।.. जानाति नैवं मम मस्तकेऽसौ, छायां करोतीति मतं द्वयोर्न / / 482 // तथाऽपि तच्छायमहात्मतोदया-दधीशतोदेति दरिद्रतापहा। अजानतोरप्यथ सिद्धिरेवं, कथं स्मृतेर्याति न पापमीशितुः // 483 / / अस्मिन्गते सर्वत आत्मशुद्धिः, सत्याममुष्यां परमात्मबोधः / जातेऽत्र नो कश्चन कर्मबन्धः, कर्मप्रणाशे किल मोक्षलक्ष्मीः॥ 484 // अस्यां हि सत्यां स्थितिरक्षया स्याद्, अनन्तविज्ञानमनन्तदृष्टिः / एकस्वभावत्वमनन्तवीर्य, जागर्ति सज्ज्योतिरनन्तसौख्यम् // 485 // विंशतितमोऽधिकारः हे स्वामिनः ! यूयमिति प्रवक्थ, यदात्मबोधान्न विनाऽस्ति मुक्तिः / तीतरेऽन्यान्कथमाहुरस्या, हेतूंस्तदुक्तिर्न समा तथाहि? // 486 // 210