________________ तां लङ्घते यः स तदा न साधु-!ल्लङ्घते सैष जनेषु साधुः / आम्नायशास्त्रेषु मरुद्यवोः स्यात्, तथाऽऽकृतिमण्डलतो विलेख्या स्वरोदयस्याऽथ विचारशास्त्रे, तत्त्वानि पञ्चाऽपि च साकृतीनि / अनाकृतं वस्त्विति साकृतं यथा, स्यादित्थमाकार इहाऽप्यनाकृतेः पुनर्बुधेक्षस्व यतीह सन्ति, लोकेषु लोकाः किल लब्धवर्णाः / सर्वेश्च तैराकृतिवर्जिता अपि, वर्णाः प्रक्लृप्ताः स्वकनामसात्कृताः यद्याकृतिः स्यानियताक्षराणां, तदा समेषां सहगाकृतिः स्यात् / सा नास्त्यतो भिन्नकभिन्निकैव, वर्णाकृतिः काऽपि न तत्र तुल्या 445 यावन्ति राष्ट्राणि च सन्ति विश्वे, वर्णाकृतिस्तेष्वपरापरैव / तद्व्यक्तिकाले तु समोपदेश-स्तैः कार्यमप्यत्र विधीयते समम्४४६ पुनश्च पश्य त्वमिमाः समा लिपी-मिथ्या विधातुं न हि कोऽपि शक्तः। या येषु सिद्धाः किल तैश्च ताभि-नरैलिपिभिः प्रविधीयते फलम् लिप्यो विभिन्ना इह यद्यपीमा, व्यक्तिः समैवाऽस्ति तु पाठकाले / नृणां तथा कार्यकृतिः समस्ता, ताभि:समाना भवतीत्यवेहि।। 448 // घनं किमाकारविवर्जिताना-मिहाक्षराणामियमाकृतिः कृता / अस्या अपि स्थापनमन्यदन्यत्, कृतं बुधैः स्वस्वसुगुप्तवेदने।। 449 // पुनश्च रागा अपि शाब्दरूप्या-दाकारमुक्ताश्च तथाऽपि तद्बुधैः / ते रागमालाह्वयपुस्तकेषु, न्यस्ताः किलाकारभृतः समस्ताः॥ 450 // एवं त्वनाकारवतोऽप्यधीशितु-राकार एष प्रविकल्प्य सद्भिः / वयं वशं साधु समिष्य पूज्यते; सर्वोऽप्ययं तेषु फलत्यवश्यम्४५१ याना हि पूजा परमेश्वरेऽत्रा-लिप्तेऽथ निन्दा न लगेत्समाऽपि / ते यादृशे तत्र कृते तु तादृशे, अभ्येत आत्मानमिमं स्वकीयम्।। 452 // कुड्ये यथा वज्रमये नरेण, क्षिप्ता मणिर्वा दृषदप्यथापरा / ते द्वे अपि क्षेपकमभ्युपेते, न जातु यातस्तमतीत्य कुत्रचित्॥ 453 // 200