________________ विचार्यते चेन्मनसा मनुष्यै-ौलो गुणी राजसुतः स योग्यः। परन्तु यः क्षुद्रकुलोऽपि राजा, स एव सेव्यः खलु पञ्चपूजितः 431 एवं हि चिन्तामणिमुख्यमेतद्, वस्तु प्रधानं निजकस्वभावात् / ततोऽपि मान्यं भुवि पारमेश्वरं, बिम्बं यतः पञ्चभिरत्र पूजितम्।। 432 // लोके यदेवादृतमस्ति पञ्चभिः, तदेव मान्यं क्षितिपैरपि ध्रुवम् / यथा विवाहार्थनृपाः महाजना, न्यायाऽङ्किपुत्रावपरेऽपि चेत्थम्।। 433 // ये पञ्चभिस्तत्कृतभाग्यनोदा-त्संस्थापिताः सन्ति त एव मान्याः / तथा स्वपूजाह्वयकर्मवीर्या-त्कृताऽस्ति यैशी प्रतिमा सकाऽD४३४ प्राज्ञा य एते गदिताः पदार्था-स्ते सर्व आंकारयुक्ता भवन्ति / अतस्तदीयाकृतिमन्तरात्मनः कृत्वाऽर्चयन्तेऽत्र तदीयबिम्बम्।। 435 // आकारमुक्तो भगवान्प्रसिद्ध-स्ततस्तदीयं प्रतिबिम्बमेतत् / कृत्वा कथं पूज्यत एवमत्र, दोषस्त्वतद्वस्तुनि तद्ग्रहो यः।। 436 // साधूच्यतेऽदस्त्वयका विचारिणा-ऽनाकारिणस्त्वाऽऽकृतिरेव नेष्टा / इदं तु यद्भागवतं हि बिम्ब, तच्चावताराकृतिक्लृप्तरूपम्॥ 437 // यादृक्तु संसारकृतावतारोऽभून्यासि तादृग्भगवान्महद्भिः / या या ह्यवस्था रुचिता च येभ्यः, साऽहो तदर्थैः परिपूज्यते तैः 438 अष्टादशोऽधिकारः यद्वाऽस्त्वनाकारवतोऽपि बिम्ब, सिद्धस्य शुद्धं भगवत्सुनाम्नः / तत्तत्स्वचित्ताशयचिन्तिताशां, साक्षादिवेदं वितरत्वशङ्कम् // 439 // यत्स्थापना सा स्वकचित्तकल्प्या, सतोऽसतो वास्त्विह वस्तुनः सा / सर्वाऽपि यादृग्निजभावसेविता, तादृक्फलं यच्छति नाऽत्र संशयः४४० लोकेऽप्यनाकारमयस्य वस्तुनः, आकारभावः परिदृश्यते यथा। आज्ञास्त्यसौ भागवतीति वाचं-वाचं तु लेखाक्रियते मनुष्यैः।। 441 // 206