________________ एवं जिनेशप्रतिमामजीवां, तन्नामग्राहं स्तवनां विधाय / समर्चयद्भिः कुशलैः सपाँ, सम्प्रापितो ज्ञानमयः प्रभुः स्यात् 419 तथा नियोज्यानपि कांश्चिदात्मनो, मूर्ति प्रभुर्मानयतोऽवसाय / तुष्यत्यसौ तेषु तथैवमीशो-ऽचितो भवेत्तत्प्रतिमार्चनात्स्यात्॥ 420 // सत्यं बुधैतत्परमत्र यस्मा-द्विशेष एषोऽभिनिरीक्ष्यते महान् / देवा यदेते किल सन्ति रागिणः, पूजाथिनो नो भगवान्स ईदृश:४२१ तदा त्वतीवाऽस्तु वरं यतः स्या-दनीहसेवा परमार्थसिद्ध्यै / यथाहि सिद्धस्य च कस्यचिद्वा, स्पृहावतः सेवनमिष्टलब्धये॥ 422 // सिद्धस्तु साधो ! वरिवर्ति साक्षा-दैशी त्वजीवा प्रतिमा प्रतिष्ठिता / नाऽयं विचारः परिपूजनीये, द्रव्ये यतः पूज्यत एव पूज्यः।। 423 // यद्दक्षिणावर्तककामकुम्भ-चिन्तामणिचित्रकवल्लिमुख्याः / कानीन्द्रियाणीह वहन्ति यत्ते-ऽचिताः प्रकुर्वन्ति मतं जनानाम्४२४ वस्तुस्वभावाद्यदमी अजीवाः, स्वतोऽस्पृहावन्त इहाऽङ्गिकामान् / यच्छन्ति यद्वत् खलु पारमेशी, पुण्यस्य सिद्ध्यै प्रतिमाऽर्चिता तथा सत्यं मुने ! ऽदोऽस्ति परं य एते, स्युर्दक्षिणावर्त्तमुखाः पदार्थाः / अजीववन्तोऽपि विशिष्टजाति-भेदात्तथादुर्लभवस्तुभावात्॥ 426 // आराधिता अङ्गिमतं दिशन्ति, नैतागर्चा किल पारमेश्वरी / अहो यदेषा सुलभोपलादिमयी तदा किं सदृशी त्वऽमीभिः ?427 अहो ! विचारित्रविचारितं मा, वदस्त्वमेघ्नं जंगतीह पश्य / यन्मूलतो वस्तु गुणि प्रतीतं, ततोऽपि यत्पञ्चकृतं गुणाढ्यम् // 428 // यथाहि कश्चित्किल राजपुत्रः, प्रायेण वीर्यादिगुणास्पदं स्यात्। तं प्रोज्य चेदुर्बलवंशसम्भवं, पुण्याच्च राज्ये विनिवेशयन्ति।। 429 / / प्रामाणिकाः पञ्च यदा तदा त्वयं, राजन्यकं मौलमपि प्रशास्ति। यदा तदुक्तं न करोति कश्चित्स शास्यते नन्दवदेव तेन // 430 // 205