________________ नात्राऽस्ति कश्चित्तु तयोः शरीरा-कारस्तथापीह तयोस्तथाविधम् / सुखं समायाद्यदजीवतोऽपि, तीश्वरार्चाऽपि सुखाय किं न?॥ 407 // इत्थं चरित्रेऽस्ति च पाण्डवानां, यद्दोणसूरिप्रतिमापुरस्तात् / भिल्लैकलव्यस्य किरीटिवद्धनु-विद्या सुसिद्धति जगत्प्रतीतम्।। 408 // तथा च चञ्चादिकवस्त्वजीवं, क्षेत्रादिरक्षाकरणे समर्थम् / छायाऽप्यशोकस्य च शोकहीं, कलेस्तु सा स्यात्कलहाय नृणाम् अजारजोमुख्यमथाऽप्यजीवं, पुण्यादिहान्यै भवतीति लोकः / अस्पृश्यकच्छायमजीवमेवं, यल्लङ्घमानस्य निहन्ति पुण्यम्॥ 410 // गुर्वीवधूच्छायमपीह भोगिनः, प्रोल्लङ्घमानस्य निहन्ति पौरुषम् / महेश्वरच्छायमथाऽपि तस्य, रुषे व्यतिक्राम्यत एव पुंसः / / 411 // एवं पदार्था बहवोऽप्यजीवाः, सुखस्य दुःखस्य च हेतवः स्युः / देवाधिदेवप्रतिमाऽप्यजीवा, सती न किं सा सुखहेतुरत्र // 412 // वरं जिनेशप्रतिमाऽपि तर्हि, दृष्टा सती भक्ततमांसि हन्तु / परन्तु याऽस्याः क्रियते सपर्या, साऽजीवतः कस्य च किम्फला स्यात्? नैवं त्वजीवाऽपि सतीश्वरार्चा, समर्चिता पुण्यफलाय नूनम् / त्वं विद्धि चित्ते प्रतिमा यदीया, या या सका स्वोत्थगुणप्रदा स्यात् यथा ग्रहाणां प्रतिमा अजीवाः, सत्योऽपि तत्पूजनतस्तदीयम् / गुणं ददत्येव तथा सतीनां, क्षेत्राधिपानामथ पूर्वजानाम् // 415 // विधेर्मुरारेश्च शिवस्य शक्ते-याः स्थापनास्ता अहिता हिता वा / अमानिताश्चाऽप्यभिमानिताः स्युः, स्तूपं तथा वा फलवन किं स्यात् ? रेवन्तनागाधिपपश्चिमेश-श्रीशीतलादिप्रतिमा अजीवाः / सम्पूजितास्तद्गतकार्यसिद्धि, कुर्वन्ति यद्वच्च तथाऽधिपार्चा 417 ये कार्मणाकर्षणवेदिनस्तथा, नाम्नैव येषां मदनमदिपुत्रके / निर्जीवके तं विधिमाचरन्त्यहो, यस्मात्सजीवानपि मूर्च्छयन्ति तान् 204