________________ सन्त्यत्र यद्बोधनदर्शनाख्य-चारित्रमुख्याः सकला गुणौघाः / स आत्मबोधो,जयति प्रकृष्टं, ज्ञानादिशुद्धं यदिहास्त्यनन्तम्॥ 396 // तच्छोधनेऽनन्तचतुष्टयाप्ति-र्यदीयपारप्रतिपत्तिकार्ये / ज्ञानं न कस्याऽपि सदा प्रभु स्या-त्सर्वात्मनाकाशदृशीव शाश्वतम् 397 सप्तदशोऽधिकारः। अथेत्यसौ नास्तिक आख्यदास्तिकं, यदुच्यते भोः प्रतिमार्चनाद्भवेत् / पुण्यं न तत्सम्भवतीषदार्या अजीवतः का फलसिद्धिरस्ति ? // 398 // नैवं स्वचित्ते परिचिन्तनीय-मजीवसेवाकरणाद् भवेत् किम् ? / यद्यादृशाकारनिरीक्षणं स्या-त्प्रायो मनस्तद्गतधर्मचिन्ति // 399 // यथा हि सम्पूर्णशुभानपुत्रिका, दृष्टा सती तादृशमोहहेतुः / कामासनस्थापनतश्च काम-केलिविकारान्कलयन्ति कामिनः॥ 400 / / योगासनालोकनतो हि योगिनां, योगासनाभ्यासमति: परिष्यात् / भूगोलतस्तद्गतवस्तुबुद्धिः, स्याल्लोकनालेरिह लोकसंस्थितिः।। 401 // कूर्माहिकालानलकोटचक्र-स्तदाश्रितज्ञप्तिरिह स्थितानाम् / शास्त्रीयवर्णन्यसनात्समग्र-शास्त्रावबोधस्तदभीक्षकाणाम् // 402 // नन्दीश्वरद्वीपपुटात्तथा च, लङ्कापुटात्तद्गतवस्तुचिन्ता। . एवं जिनेशप्रतिमाऽपि दृष्टा, तत्तद्गुणानां स्मृतिकारणं स्यात्॥ 403 // यदा तु साक्षान्न हि वस्तु दृश्यं, तत्स्थापना सम्प्रति लोकसिद्धा। तथा च पत्यौ परदेशसंस्थे, काचित्सती पश्यति यत्तदर्चाम्।। 404 // यदन्यशास्त्रेऽपि निशम्यतेऽदः, श्रीरामचन्द्रे परदेशसंस्थे। तत्पादुकां सोऽपि च रामवत्तदा-ऽभ्यपूजयत्श्रीभरतो नरेश्वरः॥ 405 // सीताऽपि रामाङ्गुलिमुद्रिका ता-मालिङ्ग्य रामाऽऽप्तिसुखं न्यमस्त / रामोऽपि सीताश्रितमौलिरत्न-मासाद्य सीताप्तिरति व्यजानात्।। 406 / / . 203