________________ चतुर्दशोऽधिकारः। ... अतो य एतन्मनुते वदावदः, प्रत्यक्षमेकं हि मम प्रमाणम्। .. तच्चिन्त्यमानं न विवेकचक्षुषाम्, शक्तं भवेत्सर्वपदार्थसिद्ध्यै।। 316 // किं तर्हि सत्यं निजगाद नास्तिक-स्तदुत्तरं यच्छतु शुद्धमास्तिकः। यदेकशब्देन निगद्यमानं, तत्सत्पदं प्राहुरिति प्रवीणाः // 317 // तद्विद्यते यन्ननु सत्पदेन, वाच्यं भवेद् वस्तु तदत्र किं स्यात् ? / यच्छब्दजातं गदितं पुरैव, तथा पुनः किंचिदनुच्यतेऽत्र // 318 // कालः स्वभावो नियतिः पुराकृतं, तथोद्यमः प्राणमनोऽसुमन्तः / आकाशसंसारविचारधर्मा,-धर्माधिमोक्षा नरकोर्ध्वलोकौ // 319 // विधिनिषेधः परमाणुपुद्गलः, कर्माणि सिद्धाः परमेश्वरस्तथा / इत्यादिशब्देषु न चेष्टयाऽपि, केचित्सुधीभिः प्रतिपादनीयाः।। 320 // किन्त्वेकतः सत्पदतः प्ररूप्याः तथैककर्णेन्द्रियग्राह्यवर्णाः / स्वस्वस्वभावोत्थिततत्तथाविध-फलानुमेयाः किल केवलीक्ष्याः३२१ ये सन्ति शब्दास्तु पदद्वयादिना, संयोगजास्ते भुवि सन्ति वा नो। यथा हि वन्ध्याऽस्ति सुतोऽपि चाऽस्ति, वन्ध्यासुतश्चेति न युक्तशब्दः एवं नभ:पुष्पमरीचिकाम्भ:-खरीविषाणप्रमुखा अनेके। .. एतादृशा ये किल सन्ति शब्दाः, संयोगजास्ते किल नैव युक्ताः 323 कर्णेन्द्रियग्राह्यतयापि नैषां, सत्ताऽस्ति तन्नेन्द्रियगोचरः सन् / केचित्तु संयोगभवा हि शब्दाः, सन्त्येव ते तद्विरहो न प्रायः।। 324 // यथाहि गोशृङ्गनरेन्द्रका-वनीरुहागोपतिभूधराद्याः। . संयोगजाः सन्ति वियोगतश्च, शब्दा अनेके विबुधैविवेच्याः॥ 325 // श्रोत्राक्षिमुख्येन्द्रियरूपग्राह्ये, परन्त्वतन्नामनि तस्य नाम्नि। अर्थे तथाऽन्याश्रितरूपवेषके, ज्ञानं न नेत्रश्रवसोस्तदर्थकृत्॥ 326 // 16