________________ आचारसत्कारसमीरसेवा, मैत्रीयशोभाग्यबलं महत्त्वम् / शब्दस्तथार्थोदयभङ्गभक्ति-द्रोहाच मोहो मदशक्तिशिक्षाः // 305 // परोपकारो गुणखेलना क्षमा, आलोचसङ्कोचविकोचलोचाः / रागो रतिर्दुःखसुखे विवेक-ज्ञातिप्रियाः प्रेमदिशश्च देशाः // 306 // ग्रामः पुरं यौवनवार्धकास्था, नामानि सिद्ध्यास्तिकनास्तिकाश्च / कषायमोषौविषया: पराङ्मुखा-श्चातुर्यगाम्भीर्यविषादकैतवम्॥३०७।। चिन्ताकलङ्कश्रमगालिलज्जा-सन्देहसङ्ग्रामसमाधिबुद्धि / दीक्षापरीक्षादमसंयमाश्च, माहात्म्यमध्यात्मकुशीलशीलम् // 308 // क्षुधापिपासार्घमुहूर्तपर्व-सुकालदुष्कालकरालकल्प्यम् / दारिद्रयराज्यातिशयप्रतीति-प्रस्तावहानिस्मृतिवृद्धिगृद्धिः // 309 / / प्रसाददैन्यव्यसनान्यसूया-शोभाप्रभावप्रभुताभियोगाः / नियोगयोगाचरणाकुलानि, भावाभिधा प्रत्यययुक्तंशब्दाः // 310 / / इत्यादिशब्दा बहवो भवन्ति ये, जिह्वादिवत्तेन हि शब्दवन्तः / स्वर्णादिवन्नो इह रूपवन्तः, पुष्पादिवन्नोऽत्र च गन्धबन्धुराः।। 311 // सितादिवन्नो रसवन्त एवं, न स्पर्शवन्तः यवनादिवच्च / किन्त्वेककर्णेन्द्रियरूपग्राह्या-स्ताल्वोष्ठजिह्वादिपदप्रवाच्याः॥ 312 // स्वस्वोत्थचेष्टादिविशेषगंम्याः, स्वाभ्याससम्प्राप्तफलानुमेयाः / स्वनामयाथार्थ्यकथानिधाविनः, स्वीयप्रतिद्वन्द्विविनाशकारिणः 313 सद्यो विरोध्युत्थनिजाह्वयान्ता इतीदृशाः सर्वजनप्रसिद्धाः / * शब्दाः स्वकीयोत्थगुणप्रधाना वाच्या नरैरास्तिकनास्तिकैश्च।। 314 // . यदीदृशा अप्ययि सिद्धशब्दाः, येषां न साक्षात्कृतिरिन्द्रियैः स्वैः। तत्पुण्यपापादिकवस्तुनीहा-प्रत्यक्षके कस्य च खस्य वृत्तिः।। 315 // 15