________________ कर्माणि कर्मान्तरितानि चैवं, यथात्मनानेन ननु क्रियन्ते / स्वकालमेषां परिपाकयुक्तं, भुङ्क्ते तथात्मा फलमीरकं विना।। 270 // कर्मेदमाहुः कतिधा बुधाः सुधा-किरा गिरा त्वं शृणु दक्षिण ! क्षणम् / भङ्गीचतुष्केन चतुर्विधं त-त्तत्राऽऽद्यमत्राऽऽचरितं त्विहोदयेत् 271 शस्तं तथाऽशस्तमहो यथा भुवि, सिद्धाय वा साधुजनाय भूभृते। श्रिया इह स्वल्पमपि प्रदत्तं, चौर्याद्यशस्तं पुनरत्र नाशकृत् // 272 // भेदो द्वितीयोऽत्रकृतं परत्र, कर्मोदयेदत्र यथा प्रशस्यम् / तपोव्रताद्याचरितं सुरत्वा-दिदं तदन्यन्नरकादिदायि // 273 // सत्या यथा सत्त्वमिहाश्रितं पुनः शूरेण शौर्यं परजन्मभोगदम् / तृतीयभेदस्तु परत्र कर्म, निर्मातमत्रासुखसौख्यदायि // 274 // एकत्र पुत्रे तु तथा प्रसूते, दारिद्यमात्रादिवियोगयोगः / अस्य ग्रहा अप्यथ जन्मकुण्डली-मध्ये न शस्ताः कृतकर्मयोगात् 275 अन्यत्र पुत्रे तु तथा प्रजाते, सम्पत्तिमातादिसुखं प्रभुत्वम् / अपि ग्रहा अस्य तु जन्मपत्रिका-मध्ये विशिष्टाः पतिताः सुकर्मत:२७६ चतुर्थभेदस्तु परत्र कर्म, कृतं परत्रैव फलप्रदं भवेत् / यदत्र जन्मे विहितं तृतीय-भवे विधत्ते फलमात्मगामुकम् / / 277 // येनाऽत्र जन्मे व्रतमुग्रमाश्रितं, प्रागेव तस्मात्प्रतिबद्धमायुः / नृदेवपश्वादिभवोत्थमल्पं, तदा ततोऽन्यत्र भवेद्भवेऽस्य तत्।। 278 // दीर्घायुषा भोज्यमहो महत्फलं, द्रव्यादिसामायतथोदयाच्च / यथाऽत्र केनाऽपि च वस्तु किञ्चि-त्रातं प्रगे मे भवितेत्यवेत्य 279 द्रव्यादिकालादितथाविधौजसा-त्यर्थं तु तद्वस्तु न तेन तत्र.। दिने प्रभुत्त्वं हि ततोऽन्यदा त-भोक्तव्यमेतादृगिदं तु कर्म॥ 280 // एवं चतुर्भङ्गिकया स्वकर्म, भोग्यं भवेदाप्तवच:प्रमाणात् / कर्मस्वरूपं प्रतिवेदितुं नो, क्षमं विना केवलिनो यथार्थम् / / 281 // 192