________________ एकादशोऽधिकारः स्वामिन्निदं विश्वमशेषमित्थं, पूर्ण निगोंदैर्यदि तर्हि तत्र। .. कर्माण्यथो पुद्गलराशयोऽपि, धर्मास्तिकायादि कथं हि मान्ति ? 224 सत्यं यथा गान्धिकहट्टमध्ये, कर्पूरगन्धः प्रसृतोऽस्ति तत्र / कस्तूरिकाजातिफलादिसर्व-वस्तूत्थगन्धो ननु माति किं न ? // 225 // तत्राऽस्ति मार्तण्डतपस्तथैव, धूपस्य धूमस्त्रसरेणवोऽपि। . वायुश्च शब्दश्च सुमादिगन्धो, मातो यथा स्यादथ चाऽवकाशः।। 226 / / पुनश्च कस्याऽपि विचक्षणस्य, वक्षोन्तराशास्त्रपुराणविद्याः / वेदाः स्मृतिर्मन्त्रकलाश्च यन्त्र-तन्त्राणि सर्वाण्यभिधानकोषाः॥ 227 // ज्योतिर्मतिर्व्याकरणादिविद्याः, रागा रसाशीविषयाः कषायाः / वार्ता विनोदा वनिताविलासाः, दानादयो मत्सरमोहमैत्र्यः // 228 // क्षान्तिधृतिर्दुःखसुखे गुणास्त्रय, आम्नायशङ्काभयनिर्भयाधयः / ध्यानादयो मान्ति यथैव तद्वद्, द्रव्याणि लोकेऽपि वसन्ति नित्यम् लोके यथा वा वनखण्डमध्ये, रेणुस्तथामी त्रसरेणवोऽपि / सूर्यातपो वह्नितपः सुमानां, गन्धः समीरः पशुपक्षिशब्दः // 230 // वादिननादश्छदमर्मरादि, सर्वाणि मान्तीह तथाऽवकाशः / एवं च द्रव्यैर्निचितेऽपि लोके-वकाश एषोऽपि च तादृशोऽस्ति२३१ द्वादशोऽधिकारः पृच्छामि पूज्यान् प्रणयादिदानी, जीवस्तु कर्माणि शुभाशुभानि। भुङ्क्ते सुखैषी किमु दुःखितः सं-स्तदाऽस्ति कश्चिन्ननु कर्मनोदक: विधिग्रहो वा परमेश्वरो वा, कर्ता यमो वा भगवानिहाऽस्तु / प्रणोदकः कर्मगणस्य येन, दुःखं सुखं वा परिभोज्यते जगत्।। 233 / / 188