________________ तावद् द्वितीयस्य तृतीयकस्य, सिद्धस्य ब्रह्माश्रयते तदेव। एवं ह्यनन्तामितसिद्धनाम्नां, ब्रह्माश्रयेत् क्षेत्रमहो तदाश्रितम्।। 177 // तेनेति गीब्रह्मणि ब्रह्म लीयते, ज्योतिस्तथा ज्योतिषि सम्मिलत्यथ / अयं प्रवादो मुनिभिः पुरातनैः समाश्रितो ब्रह्मयथार्थवेदिभिः।। 178 // एवं सति प्राज्ञवराः ! कथं न तत्, क्षेत्रस्य साङ्कर्यमथो भवेत्तथा। . परस्परालिङ्गितब्रह्मणोऽप्यहो!, संकीर्णता केन भवेन्न तत्र // 179 // यथैव कस्याऽपि मनीषिणो हृदि, प्रभूतशास्त्राक्षरसङ्ग्रहे सति / साङ्कर्यमस्योरसि नैव जायते, न चाक्षगणां परिपिण्डता भवेत्॥ 180 // एवं चिदाश्लिष्टदिवः समन्ततो, न ब्रह्मभिर्ब्रह्मपरम्पराश्रितैः / सङ्कीर्णताऽथो नभसा न ब्रह्मणा-मिह प्रवीणा इति संविदा जगुः१८१ इत्थं हि सिद्धैः परिपूरितं शिव-क्षेत्रं न सङ्कीर्णमहो ! भवेत्कदा / सिद्धास्तथा सिद्धपरम्पराश्रिताः, साङ्कर्यबाधारहिता जयन्ति भोः१८२ दशमोऽधिकारः प्रश्नः पुनः पृच्छ्यत एष पूज्याः !, निगोदजीवानधिकृत्य तद्वत् / निगोदजीवाश्च निगोद एव, तिष्ठन्ति केनाऽशुभकर्मणा ते // 183 // यत्ते हि जन्मात्ययमाचरन्तः, कर्माणि कर्तुं न लभन्ति वेलाम् / तत्कर्मणा केन परेतदुःखा-नन्तव्यथां तेऽनुभवन्ति दीनाः // 184 // ये तेषु केचिद् व्यवहारराशि-मायान्ति ते स्युः क्रमतो विशिष्टाः / राशेः पुनर्ये व्यवहारनाम्नो, निर्गत्य जीवा अभियान्ति तेऽपि // 185 // निगोदजीवत्वमथो लभन्ते, कथं व्यवस्था कुत आविरस्ति.। निशम्यतां सम्यगयं विचारो, विचारसञ्चारितचित्तवृत्ते ! // 186 // निगोदजीवेषु सदैव दुःखं, यदस्ति तत्तादृशजातिभावात् / तथाविधक्षेत्रजनिप्रलम्भा-न्महार्तिदोदर्कतथाप्रणोदात् // 187 // 184