________________ तुष्टिर्जनानां परमेश्वरस्य, चेत्सृष्टिसंहारकथाप्रवृत्त्या / स्फूर्तिप्रभावप्रतिपादनार्थं, तदेति वाच्या स्तुतिरीश्वरस्य // 166 // आस्तामयं श्रीपरमेष्ठिनामा, तद्ध्यानवानेष जनोऽभिनिष्यात् / कर्ता सुखस्यात्मनि संविधानात्, संहारकश्चात्मतमोपहारात्॥ 167 / / यथैव लोके किल कोऽपि शूरः, स्वाम्यात्तशस्त्रैरपि सर्वशत्रून् / सञ्जित्य तत्संहृतिकृनिजाङ्गे, सुखस्य कृत्यापि भवेत्स कर्ता।। 168 // यथाऽत्र शस्त्रादिकवस्तुनेतुः, स्थाने स्थितस्यापि न हि प्रयासः / तथेश्वरस्यापि भवेन्न काचित्, क्रिया यतो निष्क्रियतापि सिद्धा॥ 169 // शूरोऽपि चैवं.सति शस्त्रभर्तु-महोपकारं किल मन्यतेऽसौ / अधीशभक्तोऽपि तदीयनाम-ध्यानोत्थसौख्यस्तकमेव वक्ति।। 170 // एवं ह्यनेके खलु सन्ति सन्तो, दृष्टान्तसङ्घाः, सुधिया समुह्याः / तथा सतीशो महिमापि विश्रुतो, भक्तुश्च सर्गप्रतिसर्गकर्तृता।। 171 // नवमोऽधिकारः किं ब्रह्म सिद्धापरनामकीर्तितं, ध्येयं मुनीनामपि शुद्धचेतसाम् / भवार्णवे यानवदेव योगिनो, जानन्ति यन्मुक्तिगृहं यियासवः॥ 172 // स्वामिन् ! यदीयं न हि सृष्टिरुत्थिता, सकाशतो ब्रह्मण इत्यवाचि चेत् / इयं कुतः स्यादपयाति वा कुतो, निगद्यतामद्य रहस्यमेतकद्॥ 173 // त्रिकालविज्ञा इति योगिनो ये, निरागिणस्तेऽभिधुर्विशिष्टाः / कालात्स्वभावानियतेश्च वीर्यतः, सृष्टिक्षयौ स्तः समवायपञ्चकात् 174 मुनीश्वराः ! ब्रह्मणि ब्रह्म लीयते, ज्योतिस्तथा ज्योतिषि संविशेदिति / कथं प्रवादो घटते महात्मना-मयं विना ब्रह्म पुराणवेदिनाम्॥ 175 // निशम्यतां ज्ञानमिदं वदन्ति, ब्रह्मेति वा ज्योतिरथेति विज्ञाः / तदेकसिद्धस्य हि ब्रह्म यावत्, क्षेत्रं श्रयेत्सर्वदिशास्वनन्तम्।। 176 // 183