________________ अथैष विष्णुयुगपन्नुदेत्तां, पृथक्पृथग्वा प्रतिजीवमीर्ते / आद्ये यदीमां तु नुदेत्रिलोकी, तदैकरूपास्तु न भिन्नरूपा // 142 // तदैकरूप्याद्यदि तां पृथक्पृथग, जीवान्प्रतीर्ते नु भवेत्तदानीम् / आनन्त्यमस्या इयमप्यनेक-रूपा च जीवा अपि भिन्नरूपाः।। 143 // नामैवमस्त्वंत्र तथापि माया, जडा सती किं चरितुं क्षमा स्यात् / कर्तुश्च शक्तेरथ सा समर्था, तदैव कर्तासुखदुःखदोऽस्तु // 144 // किं कर्तुरतैरपराद्धमस्ति, चेदीदृशं तां प्रति जीवमीर्ते / निरागसां प्राणभृतां य ईदृग्-दुःखादि कर्ता स कथं हि कर्ता ?145 // ध्यायन्ति ये नेशमिमेऽस्य सागसा-स्तेषामसौ दुःखकरः प्रथेत्यहो / ये त्वीशमेनं प्रति सेवमाना,-स्तेषामयं सातततिं विधत्ते // 146 // द्वेषी च रागी भवतां स कर्ता, य ईदृशीमाचरति प्रतिक्रियाम् / नामैवमस्त्वस्तु परं य एनं, निन्देन्न वन्देन्न गतिस्तु कास्य // 147 / / लोके त्रिधा स्याद् गतिरेकवस्तुनो यत्सेवकासेवकमध्यमात्मिकाः / आद्योर्द्वयोश्चेद्गतिरस्ति तर्हि, मध्यस्थजन्तोरपि साऽस्तु काचित्॥ 148 अस्यापि काचिन्नियता गतिःस्या-दस्यागतेस्तहि च कोऽस्ति कर्ता ? / तहीति वाच्यं सुखदुःखमुख्यं, यथा कृतं कर्म तथैव लभ्यम्॥ 149 // इत्थं च ये केचन सङ्गिरन्ते, कर्ता स्वतो जीवगणान्प्रसृज्य ! / संसारिभावं प्रणिदाय तेषां, महालये संहरते पुनस्तान् // 150 // वाच्या अमी किं जगदीश्वरोऽयं, जीवान्सतः किं प्रकटीकरोति / किं वा नवानेव करोति कर्ता, चेदादिपक्षः शृणु तर्हि वार्ताम्।। 151 // इष्टे पदे चेत्परिरक्ष्य जीवान्, यः कार्यकाले प्रकटीकरोति / सोऽस्मादृशः कर्मणि वस्तुरक्षी, प्रस्तावनोप्राप्तिभयाद्बिभीतः।। 152 // अशक्तिरप्यस्य निवेदिता य-नो भिन्नभिन्नार्थकमेलवीर्यः। . कर्तुस्त्वचिन्त्या किल शक्तिरस्ति, तत्किं स लोभीति निगद्यतेऽहो // 153 // . 181