________________ तथापि ये लोकविलोकनक्षमाः, सर्वार्थयाथार्थ्यसमर्थनार्थनाः / सत्केवलज्ञानविशिष्टदृष्टयो, नीरागिणोऽन्योपकृतौ परायणाः॥ 107 // ते त्वीदृशं ब्रह्म परं न्यवेदयन्, निर्विक्रियं निष्क्रियमप्रतिक्रियम् / ज्योतिर्मयं चिन्मयमीश्वराभिध-मानन्दसान्द्रं जगतां निषेवितम्।। 108 // निर्मायऽनिर्मोहमहंकृतिच्युतं, सम्यग्निराशंसमनीहितार्चनम् / महोदयं निर्गुणमप्रमेयकं, पुनर्भवप्रोज्झितमक्षरं यतः / // 109 // . विभु प्रभावत्परमेष्ठ्यनन्तकं, निर्मत्सरं रोधविरोधवर्जितम् / ध्यानप्रभावोत्थितभक्तनिवृति, निरञ्जनानाकृति शाश्वतस्थिति।। 110 // एवंविधं ब्रह्म तदेव तत्कथं, हेतुर्भवेत्सृष्टिकुलालकर्मणि / प्रयोजको ब्रह्मण एव नास्ति य-त्स्वस्मिन्गतत्वात्सकलस्य वस्तुनः१११ कुर्याद्यदीदं जगतां हि सर्जनं, तदेदृशं केन करोति विष्टपम् / जन्मात्ययव्याधिकषायकैतव-कन्दर्पदौर्गत्यभियाभिराकुलम्॥ 112 // परस्परद्रोहिविपक्षलक्षितं, दुःश्वापदव्यालसरीसृपालिकम् / साखेटिकैमैनिकसौनिकैश्चितं, दुश्चोरजारादिविकारपीडितम्॥ 113 // कस्तूरिकाचामरदन्तचर्मणे, सारङ्गधेनुद्विपचित्रकान्तकम् / दुर्मारिदुर्भिक्षकविड्वरादिकं, दुर्जातिदुर्योनिकुकीटपूरितम् // 114 // अमेध्यदौर्गन्ध्यकलेवराङ्कितं, दुष्कर्मनिर्मापणमैथुनाञ्चितम् / समाश्रयद्धातुकृताङ्गिपुद्गलं, सनास्तिकं सर्वमुनीशनिन्दितम्।। 115 // कियत्स्वकीयाह्वयबद्धवैरं, कियत्स्वपूजाप्रवणाङ्गिजातम् / नानात्महिन्दूकतुरुष्कलोकं, कियत्परब्रह्मनिरासहासम् // 116 // षड्दर्शनाचारविचारडम्बरं, प्रचण्डपाषण्डघटाविडम्बनम् / . सत्पुण्यपापोत्थितकर्म भोगदं, स्वर्गापवर्गादिभवान्तरोदयम्।। 117 // वितर्कसम्पर्ककुतर्ककर्कशं, नानाप्रकाराकृतिदेवतार्चनम् / वर्णाश्रमाचीर्णपृथक्पृथग्वृष, सद्रव्यनिर्द्रव्यनरादिभेदभृत् // 118 // 108