________________ इत्थं हि भव्याः परियन्ति मुक्तौ, नदीप्रवाहा इव सागरान्तः / संसार एष हृदवन रिक्तः, पयोधिवनैव भृतापि मुक्तिः // 97 // दृष्टान्तदाटन्तिकयोरितीदं, साम्यं समालोचयतां नराणाम् / भवेत्प्रतीतिः परमार्हताना-मर्हद्वचस्येव न चापरत्र // 98 // अन्योऽपि दृष्टान्त इहोच्यतेऽय-माकर्णनीयो विदितप्रमाणैः / यथा हि कश्चित्प्रतिभान्वितः स-नाजन्ममृत्यूद्भवमात्मशक्त्या।। 99 // हिन्दूकषड्दर्शनपारशीक-शास्त्राणि सर्वाणि पठस्त्रिलोक्याः / असङ्ख्यमायुर्निवहन्नपीह, हृदस्य पूर्णं न भवेत्कदाचित् // 100 // शास्त्राक्षरैरप्यथ योजनैवं, यथैव शास्त्राणि भवस्तथाऽयम् / भवन्ति शास्त्राक्षरवद्विमुक्ताः, सुबुद्धिवक्षोवदियं हि सिद्धिः।। 101 // अश्रान्ततत्पाठवदेव मुक्ति-मार्गो वहन्नस्ति निरन्तरायः / शास्त्रेष्वधीतेषु न शास्त्रनाश-स्तथैव सिद्धेषु भवस्य नान्तः॥ 102 // दृष्टान्तदान्तिकभावनेयं, विज्ञैः स्वयं चेतसि चिन्तनीया। एवं ह्यनेकेऽभिनिषन्ति भूयो, दृष्टान्तसङ्घा अपरेऽपि योज्याः।। 103 ॥अष्टमोऽधिकारः॥ स्वामिन् ! परब्रह्म किमुच्यते तत्, लीनं जगद्यत्र भवेयुगान्ते / तदेव हेतुः पुनरेव सृष्टेः, स्यादीदृशं केनं गुणेन वाच्यम् ? // 104 / / निशम्यतामार्य ! मनीषिणामपि, सिद्धान्तवेदान्तविचारवेदिनाम् / स्वरूपमेतस्य निवेदितुं यतो, वाचः स्फुरन्तीह न चर्मचक्षुषाम्॥ 105 ये योगिनो निर्मलदिव्यदृष्टय-श्चराचराचारविवेकचिन्तकाः / लब्धाष्टसिद्धिप्रथना हि तेऽप्यहो !, विचारयन्तो न हि पारमियति१०६ 177