________________ चेदिन्द्रियैः पाणिमुखैरथाङ्गैः, समाः क्रियाः स्युभवितं विनैव / तदा समस्ताः कुणपैरजन्तुकैः, क्रियाः क्रियन्ते न कथं करेन्द्रियैः।।४४॥ सिद्धं तथैतद्यदशस्त-शस्तं, कर्मात्मनैव क्रियते न चाङ्गैः। . . अरूपिणा रूपि ततश्च कर्म, सूक्ष्मं कथं नाम न गृह्यते तत् // 45 // ध्यानी पुनर्बाह्यगतेन्द्रियैविना, करोति कर्माणि यथेप्सितानि यत् / जिह्वां विना ध्यायति मानसं जपं, शृणोति तं तं श्रवसी ऋते तदा।।४६॥ विना जलैः पुष्पफलैश्च दीपैः, सद्भावपूजां सफलीकरोति / ध्यात्वाऽथ ब्रह्मापि च ब्रह्मवादी, न ब्रह्मतामेष लभेद्विना खैः।। 47 // जीवोऽयमेवं करणैः करादिभि-विनैव कर्माणि समाश्रयत्यलम् / अचिन्त्यशक्त्या नियतिस्वभाव-कालैश्च जात्या च कृतप्रणोदः // 48 // कर्माणि जीवैकतरप्रदेशे-ऽप्यनन्तसङ्ख्यानि भवन्ति चेत्तदा / कथं न दृश्यानि हि तानि पिण्डी-भूतानि दृष्ट्या निगदन्तु कोविदाः॥४९॥ सत्यं कृतिन् ! सूक्ष्मतमानि तानि, पश्यन्ति नो चर्मदृशो हि मादृशाः / ज्ञानी तु सज्ज्ञानदृशो भृशोदया-त्पश्येद्यथात्रैव निदर्शनं शृणु // 50 // पात्रे च वस्त्रादिषु गन्धपुद्गलाः, सौगन्ध्यदौर्गन्ध्यवतो हि वस्तुनः / ज्ञेया नसा ते न हि पिण्डभावं, गता अपीक्ष्या नयनादिभिस्तु // 51 // ज्ञानेन जानात्ययमेवमेतं, कर्मोच्चयं जीवगतं तु केवली। त(य)था पुनः सिद्धरसान्निपीतं, स्वर्णादि नो तत्र दृशाभिदृश्यते // 52 // यदा तु कश्चिद्रससिद्धयोगी, कर्षेद्यदैतन्ननु तस्य सत्ता। एवं हि कर्माण्यपि जीवगानि, ज्ञानी विजानाति न चापरोऽत्र // 53 // 12