________________ // तृतीयोऽधिकारः॥ स्वामिन्ननाकारतया हि जीवो, निरिन्द्रियः केन च लाति कर्म ? / ' निरीक्ष्य पूर्वं तत आत्मलेयं, पाण्यादिना न्याददते पुमांसः // 21 // आत्मा तु नेहक् घटते न चैतत्, सत्यं विनाऽपीन्द्रियतोऽप्यथात्मा। भाव्याश्रितं कर्म समाददीत, शक्तेः स्वभावात् च शृणु स्वरूपम्।। 22 यथेन्द्रियाकारविवर्जितोऽयं, कर्ता श्रुणोत्येव निजाङ्गिजापम् / . भक्तं निरीक्ष्याऽथ विलाति पूजा, पाणि विना चोद्धरतीह भक्तान्॥ 23 पापं हरत्याशु कृतं स्वकैर्य-दनन्तशक्तेः सहजात्तथाऽऽत्मा। लोके यथा वा गुडको रसस्य, सिद्धो निरक्षेन्द्रियपाणिमुक्तः // 24 // दुग्धादिपायी त्रपुनीरशोषी, स शब्दवेधी बलशुक्रदश्च / सूतोऽपि चैतत्कुरुते निरक्षो, जीवस्तु शक्तो न करोति किं किम् ?25 वनस्पतीनामपि वा यथाहृति-र्यन्नालिके-दिषु दृश्यतेऽपि च / यद्वा घनं किं किल वस्तु सर्वं, सङ्गृह्य नीरं स्वयमादितं स्यात् 26 न चेति वाच्यं पयसोऽस्ति शक्ति-स्तद्भेदने यद् व्यभिचारितास्ति। न भेदनं मुद्गशिलासु तद्वत्, धान्येऽम्भसः किं कटुका न भेद्याः॥ 27 सिद्धं तथेदं ग्रहणीयमेव, वस्त्वत्र यस्यास्ति तदेव लाति / किं चुम्बको लोहमथोज्झ्य धातू-नन्यांश्च गृह्णाति तथा स्वभावात् 28 अप्येवमात्मा परपुद्गलोत्करान्, विहाय गृह्णाति हि कर्मपुद्गलान् / यादृक्षयादृक्षभविष्यदायतिः, तादृक्षसम्प्रेरणपारवश्यतः // 29 // सुप्तो यथा वा किल कश्चिदङ्गभृत, स्वप्नान् प्रपश्यन् कुरुते समाःक्रियाः नोइन्द्रियेणैव न तत्र किञ्चने-न्द्रिय द्बयप्राणमहो प्रवर्तते // 30 // जीवस्तथा कर्मभरं हि लाति, स्वप्नो भ्रमोऽयं ननु मैवमाख्यः / महत्तमे तस्य फले च दृष्टे, मा ब्रूहि-यत्स्वप्नमयं स्मरत्यहो // 31 // 170