________________ स्पर्शो गन्धोऽपि तेभ्यः स्यात् पृथ्व्याद्यं भूतपञ्चकम् / इयं प्रकृतिरेतस्यां परस्तु पुरुषो मतः // 36 // पञ्च विंशतितत्त्वीयं नित्यं साङ्ख्यमंते जगत् / / प्रमाणत्रितयं चाऽत्र प्रत्यक्षमनुमाऽऽगमः // 37 // यदे(दै)व ज्ञायते भेदः प्रकृते(:) पुरुषस्य च / मुक्तिरुक्ता तदा साङ्ख्यैः ख्यातिः सैव च भण्यते / // 38 // साङ्ख्यः शिखी जडी मुण्डी कषायाद्यम्बरोऽपि च / वेषे नी(नाऽऽ)स्थैव साङ्ख्यस्य पुनस्तत्त्वे महाग्रहः // 39 // शैवस्य दर्शने तर्कावुभौ न्याय-विशेषकौ / न्याये षोडशतत्त्वी स्यात् षट्तत्त्वी च विशेषकैः(के) // 40 // अन्योन्यतत्त्वान्तर्भावात् द्वयोर्भेदोऽस्ति नाऽस्ति वा / द्वयोरपि शिवो देवो नित्य(:) सृष्ट्यादिकारकः // 41 // नैयायिकानां चत्वारि प्रमाणानि भवन्ति च / प्रत्यक्षमागमोऽन्यश्चाऽनुमानु(न)मुपमाऽपि च // 42 // प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् / . दृष्टान्तोऽप्यथ सिद्धान्तावयवौ तर्क - निर्णयौ // 43 // वादो जल्पो वितण्डा च हेत्वाभासच्छलानि च / जातयो निग्रहस्थानानीति तत्त्वानि षोडश // 44 // वैशेषके मते तावत् प्रमाणत्रितयं भवेत् / प्रत्यक्षमनुमानं च तार्तीयकमथाऽऽगमः // 45 // द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् / समवायश्च षट्तत्त्वी तद्व्याख्यानमथोच्यते // 46 // द्रव्यं नवविधं प्रोक्तं पृथ्वी-जल-वह्नयस्तथा / पवनो गगनं कालो दिगात्मा मन इत्यपि // 47 // 114