________________ नित्यानित्यानि चत्वारि कार्यकारणभावतः / मनो-दिग्(क्) काल आत्मा च व्योम नित्यानि पञ्च तु॥ 48 // स्पर्शो रूपं रसो गन्धः सङ्ख्याऽथ परिमाणकम् / पृथक्त्वमथ योगः विभागोऽथ परत्र(त्व)कम् // 49 // अपरत्वं बुद्धिसौख्ये (दुःखे)च्छे द्वेष-यत्नको / धर्मा-धर्मौ च संस्कारा गुरु(त्वं) द्रव इत्यपि // 50 // स्नेहः शब्दो गुणा एवं विंशतिश्चतुरन्विता / अथ कर्माणि वक्षा(क्ष्या)मः प्रत्येकमभिधानतः उत्क्षेपणावक्षेपणा-कुञ्चन प्रसारणम् / गमनानीति कर्माणि पञ्चोक्तानि तदागमे // 52 // सामान्यं भवति द्वेधा परं चैवाऽपरं तथा / प्र(पर)माणुषु वर्तन्ते विशेषा नित्यवृत्तयः // 53 // भवेदयुतसिद्धानामाधाराधेयवर्तिनाम् / सम्बन्धः समवायाख्य इहप्रत्ययहेतुकः . // 54 // विषयेन्द्रियबुद्धीनां वपुषः सुख-दुःखयोः / अभावो(वा)दात्मसंस्थानं मुक्ति नै(३)यायिकैर्मता // 55 // चतुर्विंशवैशेषिकगुणान्तर्गुणा(न्तरगुणा)नव / बुद्ध्यादयस्तदुच्छेदो मुक्तिर्वैशेषिकी तु सा // 56 // आधार-भस्म-को(कौ)पीन जय-यज्ञोपवीतिनः / मन्त्राचारादिभेदेन चतुर्धा स्युस्तपस्विनः // 57 // शैवाः पाशुपताश्चैव महाव्रतधरास्तथा / तुर्याः कालमुखा मुख्या भेदा एते तपस्विनाम् // 58 // पञ्चभूतात्मकं वस्तु प्रत्यक्षं च प्रमाणकम् / नास्तिकानां मते नान्यदन्यत्रा(दत्रा)ऽमुत्र शुभाशुभम् // 59 // 165