________________ // 4 // अज्ञातकर्तृकः // षड्दर्शनपरिक्रमः // जैनं मैमांसकं बौद्ध साङ्ख्यं सै(शै)वं च नास्तिकम् / स्वं स्वं च तर्कभेदेन जानीयाद(इ)र्शनानि षट् // 1 // बल-भोगोपभोगानामुभयोर्दान-लाभयोः / अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सनम् हासो रत्यरती राग द्वेषावव(वि)रति[:]स्मरः / शोको मिथ्यात्वमेतेऽ ष्टादश दोषा न यस्य सः // 3 // जिनो देवो गुरुः सम्यक् तत्त्वज्ञानोपदेशकः / ज्ञान-दर्शन-चारित्राण्यपवर्गस्य वर्तिन (वर्तनी) स्याद्वादश्च प्रमाणे द्वे प्रत्यक्षं चो(च) परोक्षकम् / नित्यानित्या(त्यं) जगत् सर्वं नवः तत्त्वानि सप्त वा // 5 // जीवाजीवौ पुण्यपापे आश्रवः संवरोऽपि च / बन्धो निर्जरणं मुक्तिरेषां व्याख्याऽधुनोच्यते // 6 // चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः / सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः आश्रवः कर्मसम्बन्धः कर्मरोधस्तु संवरः / कर्मणां बन्धनाद् बन्धो निर्जरा तद्वियोजनम् // 8 // अष्टकर्मक्षयान्मोक्षोऽप्यन्तर्भावश्च कश्चन / पुण्यस्य संवरे पापस्याऽऽश्रवे क्रियते पुनः // 9 // लब्धानन्तचतुष्कस्य लोकाग्रस्थस्य चाऽऽत्मनः / क्षीणाष्टकर्मणो मुक्तिव्यावृत्तिजिनोदिता // 10 // सरजोहरणा भैक्ष्यभुजो लुञ्चितमूर्द्धजाः / श्वेताम्बराः क्षमाशीलाः निस्सङ्गा जैनसाधवः 161 // 7 //