________________ // 36 // .. // 37 // एकस्यां प्रकृतौ धर्मों प्रवर्तननिवर्तने / स्वीकृत्य कपिलाचार्या-स्त्वदाज्ञामेव बिभीरे . अनर्थक्रियाकारित्व-मवस्तुत्वं च तत्कृतम् / एकान्तनित्यानित्यादौ जल्पेन्मिश्रे त्वदोषताम् आत्मानमात्मना वेत्ति स्वेन स्वं वेष्टयत्यहिः। संबन्धा बहवश्चैक-त्रेति स्याद्वाददीपकाः वैद्यकज्योतिषाध्यात्मा-दिषु शास्त्रेषु बुद्धिमान् / / विष्वग् पश्यत्यनेकान्तं वस्तूनां परिणामतः द्रव्यषट्केऽप्यनेकान्त-प्रकाशाय विपश्चिताम् / प्रयोगान् दर्शयामास सूरिः श्रीराजशेखरः // 38 // // 39 // // 40 // . श्री पद्मसागरगणिकृतः ॥युक्तिप्रकाशः॥ प्रणम्य व्यक्तभक्त्या श्री-वर्द्धमानक्रमाम्बुजम् / आत्मार्थं तन्यते युक्ति-प्रकाशो जैनमण्डनम् चेद् बौद्ध ! वस्तु क्षणिक मते ते, तत्साधकं मानमदस्तथैव। . तथा च तेन ह्यसता कथं तत्, प्रमेव धूमेन हुताशनस्य // 2 // तत्संततिर्नैव पदार्थसंततेः, संग्राहिकाधक्षण एव नष्टा / नाशग्रहौ नो युगपद् भवेतां, विरुद्धभावादिव बालवृद्धते // 3 // प्रामाण्यमुच्चैर्वदताऽपरोक्षा-नुमानयोरेव निषिद्धमेतत् / . शब्देषु बौद्ध त्वयका तथा चा-ऽप्रामाण्यमाप्तं तकयोर्न दृष्टम् // 4 // नान्तर्भवत्येव किलानुमाने, शाब्दं प्रमाणं विपरीतरूपम् / / प्रत्यक्षवत्तस्य यतो विभिन्ना, समग्रसामग्यपि सुप्रतीता // 5 // 158