________________ स्वरादिवर्णस्यैकस्य संज्ञास्तास्ताः स्वकार्यगाः / शब्दे लिङ्गादिनानात्वं स्याद्वादे साधनान्यहो // 12 // सादित्वान्नाशित्वा-दालोकतमोभिधानराशियुगात् / / .. निजसामायोत्पादा-नालोकाभावता तमश्छाये // 13 // चाक्षुषभावाद्रसवीर्य-पाकतो द्रव्यतास्त्वनेकान्तः / परिणामविचित्रत्वा-दत्राप्यालोकवत्सिद्धः // 14 // उपघातानुग्रहकृति-कर्मणि पौद्गलिकता विषपयोवत् / तत्तत्परिणतिवशत-स्तत्रोत्पादव्ययध्रुक्ता // 15 // मैत्राद्यैर्मुज्जनकं कामक्रोधादिभिः प्रयासकरम् / ... परमाणुमयं चित्तं परिणतिचैत्र्यात्रिकात्मकता // 16 // धर्माधर्मलोकखानां तैस्तैः पुद्गलजन्तुभिः / स्यात् संयोगविभागांभ्यां स्याद्वादे कस्य संशयः // 17 // अलोकपुष्करस्यापि त्रिसंवलिततां भणेत् / तत्तत्संयोगविभाग-शक्तियुक्तत्वचैत्र्यतः // 18 // व्यावहारिककालस्य मुख्यकालस्य चास्तु सा। तत्तद्भावपरावर्त-स्वभावबहुलत्वतः / // 19 // एककर्तृकयोः पूर्व-काले क्त्वाप्रत्ययः स्थितः। स एव नित्यानित्यत्वं ब्रूतेऽर्थे चिन्तयास्तु नः // 20 // पीयमानं मदयति मध्वित्यादि द्विगं पदम् / स्याद्वादभेरीभाङ्कार-मुखरीकुरुते दिशः / // 21 // अनवस्थासंशीति-व्यतिकरसंकरविरोधमुख्या ये। . दोषाः परैः प्रकटिताः स्याद्वादे ते तु न सजेयुः // 22 // नित्यमनित्यं युगलं स्वतन्त्रमित्यादयस्त्रयो दूष्याः। . तुर्यः पक्षः शबलद्वयी-मयो दूष्यते केन // 23 // 150