________________ // 1 // // 2 // // 4 // पू.आ.श्रीराजशेखरसूरिकृता ॥स्याद्वादकलिका // षद्रव्यज्ञं जिनं नत्वा स्याद्वादं वच्मि तत्र सः। ज्ञानदर्शनतो भेदाऽ-भेदाभ्यां परमात्मसु सिसृक्षा संजिहीर्षा च स्वभावद्वितयं पृथक् / कूटस्थनित्ये श्रीकण्ठे कथं संगतिमङ्गति गुणश्रुतित्रयोादिरूपतापि महेशितुः / स्थिरैकरूपताख्याने वर्ण्यमाना न शोभते मीनादिष्ववतारेषु पृथग्वर्णाङ्ककर्मताः / विष्णोनित्यैकरूपत्वे कथं श्रद्दधति द्विजाः शक्तेः स्युरम्बिका वामा ज्येष्ठा रौद्रीति चाभिधाः / दशाभेदेन शाक्तेषु परावर्तं विना न ताः चितो निरन्वये नाशे कथं जन्मान्तरस्मृतिः। . ताथागततमे न्याय्या न च नास्त्येव सा यतः इत एकनवते कल्पे शक्त्या मे पुरुषो हतः / तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः सुखदुःखनृदेवादि-पर्यायेभ्यो भवाङ्गिषु / गतिस्थित्यन्यान्यवर्णा-दिधर्मेभ्यः परमाणुषु वर्णगन्धरसस्पर्श-स्तैस्तैभिन्नाक्षगोचरैः। स्यात्तादात्म्यस्थितैः स्कन्धे-ष्वनेकान्तः प्रघुष्यताम् प्रतिघातशक्तियोगाच्छब्दे पौद्गलिकत्ववित् / भेदैस्तारतरमत्वाद्यैः, स्याद्वादं साधयेद् बुधः तर्कव्याकरणागम-शब्दार्थालङ्कृतिध्वनिच्छन्दः / एकत्रपादवाक्यो दृष्टविभागं युतं सर्वम् . . . 15y . // 6 // // 7 // // 8 // // 9 // // 10 // // 11 //