________________ // 161 / / // 162 // // 163 // // 164 // // 165 // // 166 / / पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते / न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् पृथ्वी जलं तथा तेजो, वायुभूतचतुष्टयम् / प्रमाणभूतिरेतेषां, मानं त्वक्षजमेव हि पृथ्व्यादिभूतसंहत्यां, तथा देहादिसङ्गतिः / मदशक्तिः सुराङ्गेभ्यो, यद्वत् तद्वच्चिदात्मता तस्माद् दृष्टपरित्यागाद्, यददृष्टे प्रवर्तनम् / तद्धि लोकस्य मूढत्वं, चार्वाकाः प्रतिपेदिरे क्रमेण खण्डनं तेषां, जीवस्तावत्प्रपद्यताम् / अहं दुःखी सुखी चाहमिति प्रत्यययोगतः घटं वेम्यहमित्यत्रं, त्रितयं प्रतिभासते / कर्म क्रिया च कर्ता च, तत्कर्ता किं निषिध्यते? शरीरमेव चेत्कर्तृ, न कर्तृ तदचेतनम्। . भूतचैतन्ययोगाच्च, चेतनं तदसङ्गतम् मया दृष्टं श्रुतं स्पृष्टं, घ्रातमास्वादितं स्मृतम् / इत्येककर्तृका भावा, भूतचिद्वादिनः कथम् ? स्वसंवेदनतः सिद्धे, स्वदेहे चेतनात्मनि / परदेहेऽपि तत्सिद्धिरनुमानेन साध्यते . बुद्धिपूर्वा किया दृष्टा, स्वदेहेऽन्यत्र तद्गतिः / प्रमाणबलतः सिद्धा, केन नाम निवार्यते ? तत्परलोकिनः सिद्धौ, कर्मबन्धो न दुर्घटः / विचित्राध्यवसायस्य, स हि बध्नात्यनादितः पुण्यपापमयं कर्म, चीयते वाऽपचीयते / तद्वशात् सुखदुःखानि, न तु यादृच्छिकान्यहो ! // 167 // // 168 // // 169 // // 170 // // 171 // // 172 // . 153.