________________ सर्वज्ञस्तन्मते बुद्धः, स प्रमेयचतुष्कवाक् / दुःखं समुदयो मार्मो, निरोधश्चेति तात्विकम् // 138 // दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः / विज्ञानं वेदना संज्ञा, संस्कारो रूपमेव च // 139 // समुदेति यतो लोके, रागादीनां गणोऽखिलः / आत्माऽऽत्मीयस्वभावाख्यः, समुदयः स उदाहृतः // 140 // क्षणिकाः सर्वसंस्कारा, इत्येवं वासना तु या। स मार्ग इह विज्ञेयो, निरोधो मोक्ष उच्यते // 141 // सुगताचारलग्नस्य, ज्ञाननिर्मलता हि या। सा मुक्तिर्मन्यते बौद्धैः, कैश्चित् कैश्चिच्चितः क्षयः / / // 142 // आत्मानं मन्वते नैते, ज्ञानमेव तु मन्वते। . भवान्तरे सहचरं, संतानस्थं क्षणक्षयि // 143 // चत्त्वारो बौद्धभेदाः स्युभक्तिस्तेषां पृथक् पृथक् / काव्यादमुष्माद् ज्ञातव्यास्तन्मतप्रतिपादकात्. // 144 // अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते, प्रत्यक्षेण हि बाह्मवस्तुविसरः सौत्रान्तिकैराहतः योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमा:कृतधियः स्वच्छ परां संविदम् // 145 // तर्कभाषा हेतुबिन्दुायबिन्दुस्तथाऽर्चटः। तर्कः कमलशैलथ, तथा न्यायप्रवेशक: // 146 // ज्ञानपारमिताद्यास्तु, ग्रन्थाः स्युर्दश तन्मते / प्रासादा वर्तुलास्तेषां, बुद्धदण्ड इति स्मृताः // 147 // मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराणें / द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः॥ 148 //