________________ सा स्यान्नव सहस्राणि, परा तु किरणावली। सा तूदयनसंदृब्धा, उद्देशात् षट्सहस्रिका // 126 // श्रीवत्साचार्यरचिता, टीका लीलावती मता। साऽपि स्यात् षट् सहस्राणि, एकं त्वात्रेयतन्त्रकम् // 127 // तत्तु संप्रति व्युच्छिन्नं, शिष्या मन्दोद्यमा यतः / आचारव्यवहारौ च, प्रायश्चित्तं च ते विदुः // 128 // जीवस्यात्यन्तिको दुःखवियोगो मोक्ष इष्यते। यौगानां च तथैवोक्तः, प्रायः साधर्मिका यतः // 129 // शिवेनोलूकरूपेण, कणादस्य मुनेः पुरा / / मतमेतत् प्रकथितं, तत औलूकमुच्यते // 130 // अक्षपादेन ऋषिणा, रचितत्वात्तु यौगिकम्। आक्षपादमिति ख्यातं, प्रायस्तुल्यं मतद्वंयम् // 131 // अथ बौद्धमतं वक्ष्ये, मौण्ड्यं कृत्तिः कण्मडलुः / लिङ्गं तेषां रक्तवस्त्रं, वेषः शौचक्रिया बहुः // 132 // धर्मबुद्धसङ्घरूपं, तेषां रत्नत्रयं मतम् / तारा देवी पुनस्तेषां, सर्वविघ्नोपघातिनी // 133 // सप्त तीर्थङ्करास्तेषां, कण्ठे रेखात्रयाङ्किताः।। विपश्यी 1 शिखी 2 विश्वभूः 3, ककुच्छन्दश्च 4 काञ्चनः 5 134 काश्यपश्च 6 सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः 7 / तथा राहुलसूः सर्वार्थसिद्धो गौतमान्वयः // 135 // मायाशुद्धोदनसुतो, देवदत्ताग्रजश्च सः / शौद्धोदनिधर्मकीर्तिप्रमुखा गुरवो मताः || 136 // प्रत्यक्षमनुमानं च, द्वे प्रमाणे तु तन्मते। चतुर्णामार्यसत्यानां, दुःखादीनां प्ररूपकः __ // 137 // . 150