________________ // 114 // // 115 // // 116 // // 117 // // 118 // // 119 // वैशेषिकाणां योगेभ्यो, मानतत्त्वगता भिदा। प्रत्यक्षमनुमानं च, मते तेषां प्रमाद्वयम् अवशेषप्रमाणानामन्तर्भावोऽत्र तैर्मतः / तत्त्वानि तु षडेवात्र, द्रव्यप्रभृतिकान्यहो ! द्रव्यं गुणास्तथा कर्म, सामान्यं च चतुर्थकम् / विशेषसमवायौ च, तत्त्वषट्कं हि तन्मते तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि / कालदिगात्ममनांसि च गुणः पुनः पञ्चविंशतिधा स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ / परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च बुद्धिः सुखदुःखमिच्छाधर्माधर्मप्रयत्नसंस्काराः / द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् / पञ्चविधं कमैतत् परापरे द्वे तु सामान्ये तत्र परं सत्ताख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु / निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिष्टः : य इहायुतसिद्धानामाधाराधेयभूतभावानाम् / संबन्ध इह प्रत्ययहेतुः स च भवति समवायः योगे वैशेषिके तन्त्रे, प्रायः साधारणी क्रिया / आचार्यः शङ्कर इति, नाम प्रागभिधापरम् •अमीषां तर्कशास्त्राणि, षट् सहस्राणि कन्दली / श्रीधराचार्यरचिता, प्रशस्तकरभाष्यकम् तत्र सप्तशतीमानं, सूत्रं तु त्रिशतीमितम् / सोमशिवाचार्यकृता, टीका व्योममतिर्मता 140 // 120 // // 121 // // 122 // // 123 // // 124 // // 125 //