________________ शैवीं दीक्षां द्वादशाब्दी, सेवित्वा योऽपि मुञ्चति / दासीदासोऽपि भवति, सोऽपि निर्वाणमृच्छति // 103 // एतेषु निर्विकारा ये, मीमांसां दर्शयन्ति ते / तत्र पद्यमिदं चास्ति, मोक्षमार्गप्ररूपकम् * // 104 // न स्वधुनी न फणिनो न कपालदाम, नेन्दोः कला न गिरिजा न जटा न भस्म / यत्रास्ति नान्यदपि किञ्चिदुपास्महे तद् रूपं पुराणमुनि शीलितमीश्वरस्य , // 105 // स एव योगिनां सेव्यो, योऽर्वाचीनस्तु योगभाक् / . स ध्यायमानो राज्यादिसुखलुब्धैनिषेव्यते // 106 // वीतरागं स्मरन् योगी, वीतरागत्वमश्नुते / सरागं ध्यायतः पुंसः, सरागत्वं तु निश्चितम् // 107 // येन येन हि भावेन, युज्यते यन्त्रवाहकः / तेन तन्मयतां याति, विश्वरूपो मणिर्यथा // 108 // श्रुतानुसारतः प्रोक्तं, नैयायिकमतं मया। . एतेषामेव शास्त्रेभ्यस्तांस्तान् भावान् विदुर्बुधाः // 109 // एतेषां यजमानस्तु, सुताराहृदयेश्वरः / / सत्यवादी हरिश्चन्द्रो, रामलक्ष्मणपूर्वजः // 110 // भरटानां व्रतादाने, वर्णव्यक्तिर्न काचन / यस्य पुनः शिवे भक्तिर्वती स भरटो भवेत् // 111 // अमीषां सर्वतीर्थेषु, भरया एव पूजकाः। शेषा नमस्कारकराः, सोऽपि कार्यो न सन्मुखः // 112 // अथ वैशेषिकं ब्रूमः, पाशुपतान्यनामकम् / .. लिङ्गादि यौगवत्तेषां, ते ते तीर्थकरा अपि // 113 // 148