________________ // 91 // // 92 // // 93 // // 94 // / 95 // // 96 // तेषां नामान्यथ ब्रूमो, नकुलीशोऽथ कौशिकः / गाग्र्यो मैत्र्यः कौरुपश्च, ईशानः षष्ठ उच्यते. सप्तमः पारगार्यस्तु, कपिलाण्डमनुष्यको / अपरकुशीकोऽत्रिश्च, पिङ्गलाक्षोऽथ पुष्पक: बृहदाचार्योऽगस्तिश्च, सन्तानः षोडशः स्मृतः / राशीकरः सप्तदशो, विद्यागुरुरथापरः एतेऽष्टादश तीर्थशास्तैः सेव्यन्ते पदे पदे। पूजनं प्रणिधानं च, तेषां ज्ञेयं तदागमात् अक्षपादो गुरुस्तेषां, तेन ते ह्याक्षपादकाः / उत्तमां संयमावस्थां, प्राप्ता नग्ना भ्रमन्ति ते प्रमाणानि च चत्वारि, प्रत्यक्षं लैङ्गिकं तथा। उपमानं च शाब्दं च, तत्फलानि पृथक् पृथक् तत्त्वानि षोडशामुत्र, प्रमाणादीनि तद्यथा। प्रमाणं च प्रमेयं च, संशयश्च प्रयोजनम् / दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्कनिर्णयौ / वादो जल्पो वितण्डा च, हेत्वाभासाश्छलानि च जातयो निग्रहस्थानान्येषां व्ययस्तु दुस्तरः / आत्यन्तिकस्तु दुःखाना, वियोगो मोक्ष उच्यते जयन्ताचार्यरचितो, न्यायतर्कोऽतिदुस्तरः / / अन्यस्तूदयनाचार्यो, ग्रन्थप्रासादसूत्रभृत् . भासर्वज्ञो न्यायसारतर्कसूत्रविधायकः / न्यायसाराभिधे तर्के, टीका अष्टादश स्फुटाः न्यायभूषणनाम्नी तु, टीका तासु प्रसिद्धिभाक् / अयमेषां विशेषस्तु, यत्प्रजल्पन्ति पर्षदि // 97 // // 98 // // 99 // // 100 // // 101 // . // 102 // . . . 147