________________ कुटीचरस्य रूपेण, ब्रह्मभिक्षो जिताशनः / बहूदकः स विज्ञेयो, विष्णुजापपरायणः . . // 79 // ब्रह्मसूत्रशिखाहीनः, कषायाम्बरदण्डभृत् / एकरात्रि वसेद् ग्रामे, नगरे च त्रिरात्रिकम् // 80 // विप्राणामावसथेषु, विधूमेषु गताग्निषु। ब्रह्मभिक्षां चरेद्धंसः, कुटिकावासमाचरेत् // 81 // हंसस्य जायते ज्ञानं, तदा स्यात्परमो हि सः / चातुर्वर्ण्यप्रभोक्ता च, स्वेच्छया दण्डभृत्तदा // 82 // प्रपञ्चमिथ्या कठवल्लिका च, ख्यातं जने भागवतं पुराणम् / इत्यादिशास्त्राणि बहूनि तेषां, तत्सम्प्रदायस्तु कृशोऽत्र लोके।। 83 // अथ योगमतं ब्रूमः, शैवमित्यपराभिधम् / ते दण्डधारिणः प्रौढकौपीनपरिधायिनः, // 84 // ते कम्बलिप्रावरणा, जयपटलशालिनः / भस्मोद्धूलनकर्त्तारो, नीरसाहारसेविनः // 85 // दोर्मूले तुम्बकभृतः, प्रायेण वनवासिनः। . आतिथ्यकर्मनिरताः, कन्दमूलफलाशनाः // 86 // सस्त्रीका अथ निःस्त्रीका, निःस्त्रीकास्तेषु चोत्तमाः।' पञ्चाग्निसाधनपराः, प्राणलिङ्गधराः करे // 87 // विधाय दन्तपवनं, प्रक्षाल्यांहिकराननम् / स्पृशन्ति भस्मनाऽङ्गं त्रिस्त्रिः शिवध्यानतत्पराः // 88 // यजमानो वन्दमानो, वक्ति तेषां कृताञ्जलिः / ॐ नमः शिवायेत्येवं, शिवाय नम इत्यसौ . // 89 // तेषां च शङ्करो देवः, सृष्टिसंहारकारकः। .. . तस्यावताराः सारा ये, तेऽष्टादश तदर्चिताः . // 90 // 146