________________ तर्कग्रन्था एतदीया, माठरस्तत्त्वकौमुदी। . गौडपादाऽऽत्रेयतन्त्रे, साङ्ख्यसप्ततिसूत्रयुक् // 55 // काश्यां प्राचुर्यमेतेषां, बहवो मासोपवासिकाः। धूम्रमार्गानुगा विप्रा, अचिर्मागानुगास्त्वमी // 56 // वेदप्रियास्ततो विप्रा, यज्ञमार्गानुगामिनः / हिंसादिवेदविरताः, साङ्ख्या अध्यात्मवादिनः स्वकीयस्य मतस्यैते, महिमानं प्रचक्षते। यदि साङ्ख्यमते भक्तिस्तदा मुक्तिविना क्रियाम् // 58 // हस पिब लल खाद मोद नित्यं, भुक्ष्व च भोगान् यथाऽभिलाषम् / यदि विदितं ते कपिलमतं तत्, प्राप्स्यसि मोक्षसौख्यमचिरेण।। 59 // अथ मीमांसकं ब्रूमो, जैमिनीयापराभिधम् / जैमिनीया एकदण्डास्त्रिदण्डा अपि साङ्ख्यवत् // 60 // मीमांसको द्विधा कर्म, ब्रह्ममीमांसकस्तथा / वेदान्ती मन्यते ब्रह्म, कर्म भट्टप्रभाकरौ // 61 // ते धातुरक्तवसना, मृगचर्मोपवेशिकाः। कमण्डलुधरा मुण्डा, भट्टाः प्राभाकराश्च ते // 62 // वेदान्तध्यानमेवैकमाचारस्तैरुरीकृतः।। तेषां मते नास्ति देवः, सर्वज्ञादिविशेषणः // 63 // तस्मादतीन्द्रियार्थानां, साक्षाद्दष्टुरभावतः / नित्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिर्णयः // 64 // अत एव पुरा कार्यो, वेदपाठः प्रयत्नतः / ततो धर्मस्य जिज्ञासा, कर्तव्या धर्मसाधनी // 65 // नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति। प्रवर्तकं वचः प्राहुः, स्व:कामोऽग्निं यथा यजेत् . // 66 // 144