________________ // 45 // // 46 // विष्णोः प्रतिष्ठां कुर्वन्ति, साङ्ख्यशासनसूरयः / चैतन्यप्रमुखैः शब्दस्तेषामाचार्य उच्यते / // 43 // प्रत्यक्षमनुमानं च, शाब्दं चेति प्रमात्रयम् / अन्तर्भावोऽत्र शेषाणां, प्रमाणानां सयुक्तिक: // 44 // अमीषां साङ्ख्यसूरीणां, तत्त्वानां पञ्चविंशतिः / सत्त्वं रजस्तमश्चेति, ज्ञेयं तावद् गुणत्रयम् एतेषां या समाऽवस्था, सा प्रकृतिः किलोच्यते / प्रधानाव्यक्तशब्दाभ्यां, वाच्या नित्यस्वरूपिका ततः संजायते बुद्धिर्महानिति यकोच्यते / अहङ्कारस्ततोऽपि स्यात्, ततः षोडशको गणः // 47 // स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रं च पञ्चमम् / पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च / // 48 // पायूपस्थवच:पाणिपादाख्यानि मनस्तथा / अन्यानि पञ्च रूपादितन्मात्राणीति षोडश // 49 // रूपात्तेजो रसादापो, गन्धाद् भूमिः स्वरानभः / स्पर्शाद्वायुस्तथा चैवं, पञ्चभ्यः पञ्चभूतकम् // 50 // एवं चतुर्विंशतितत्त्वरूपं, निवेदितं साङ्ख्यमते प्रधानम् / अन्यस्त्वकर्ता विगुणश्च भोक्ता, तत्त्वं पुमान् नित्यचिदभ्युपेतः।। 51 // अमूर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः / अकर्ता निर्गुणः सूक्ष्म, आत्मा कापिलदर्शने // 52 // प्रकृतेविरहो मोक्षस्तन्नाशे स स्वरूपगः / बध्यते मुच्यते चैव, प्रकृतिः पुरुषो न तु // 53 // साङ्ख्यानां मतवक्तारः, कपिलासुरिभार्गवाः / उलूकः पञ्चशिखश्चेश्वरकृष्णस्तु शास्त्रकृत् // 54 // . 143