________________ // 31 / : // 32 // . . // 33 // // 34 // // 35 // सम्यग् जैनं मतं ज्ञात्वा, योगेऽष्टाङ्गे रमेत यः / स कर्मलाघवं कृत्वा, लब्धा सौख्यपरम्पराम् अथ साङ्ख्यमतं ब्रूमस्ते त्रिदण्डैकदण्डकाः / कौपीनं वसनं तेषां, धातुरक्ताम्बराश्च ते क्षुरमुण्डा एणचर्मासना द्विजगृहाशनाः / पञ्चग्रासीपराश्चैव, द्वादशाक्षरजापिनः ॐ नमो नारायणाय, तद्भक्ताः प्रवदन्त्यदः / प्रणामकाले तेऽप्याहुः, पदं तत्तु नमोऽन्तकम् बीटेति भारते ख्याता, दारवी मुखवस्त्रिका। दयानिमित्तं भूतानां, मुखनिःश्वासरोधिका यदाहुस्ते-घ्राणादनुप्रयातेन, श्वासेनैकेन जन्तवः / हन्यन्ते शतशो ब्रह्मनणुमात्राक्षरवादिना दयार्थं जलजीवानां, गलनं धारयन्ति ते। शास्त्रेषूपदिशन्त्येवं, भक्तानां पुरतः सदा षट्त्रिंशदङ्गुलायाम, विंशत्यङ्गुलविस्तृतम् / दृढं गलनकं कुर्याद्, भूयो जीवान् विशोधयेत् म्रियन्ते मिष्टतोयेन, पूतराः क्षारसम्भवाः / क्षारतोयेन तु परे, न कुर्यात् सङ्करं ततः लूताऽऽस्यतन्तुगलितैकबिन्दौ सन्ति जन्तवः / सूक्ष्मा भ्रमरमानास्ते, नैव मान्ति त्रिविष्टपे कुसुम्भकुङ्कुमाम्भोवनिचितं सूक्ष्मजन्तुभिः / न दृढेनापि वस्त्रेण, शक्यं शोधयितुं जलम् साङ्ख्या निरीश्वराः केचित्, केचिदीश्वरदेवताः / ये ते निरीश्वरास्तेऽमी, नारायणपरायणाः // 36 // // 37 // // 38 // // 39 // // 40 // .. // 41 // // 42 // 142