________________ // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // प्रमेयपद्ममार्तण्डस्तत्त्वार्थः सर्वसाधनः / धर्मसंग्रहणीत्यादि, तौघा जिनशासने / जैने मते उभौ पक्षौ श्वेताम्बरो दिगम्बरः / / श्वेताम्बरः पुरा प्रोक्तः, कथ्यतेऽथ दिगम्बरः दिगम्बराणां चत्वारो, भेदा नान्यव्रतस्पृशः / काष्ठासङ्घो मूलसङ्घः, सङ्घौ माथुरगोप्यको पिच्छिका चमरीवालैः, काष्ठासङ्घ प्रतिष्ठिता / मूलसचे मयूराणां, पिच्छैभवति पिच्छिका पिच्छिका माथुरे सङ्थे, मूलादपि हि नाहता। मयूरपिच्छिका गोप्याः, धर्मलाभं भणन्ति ते धर्मवृद्धिगिरः शेषाः, गोप्याः स्त्रीमुक्तिभाषिणः / गोप्यादन्ये त्रयः सङ्घाः, प्राहुर्नो निर्वृतिः स्त्रियाः शेषास्त्रयश्च गोप्याश्च, केवलिजिनभुक्तिं न मन्वते / नास्ति चीवरयुक्तस्य, निर्वाणं सव्रतेऽपि हि द्वात्रिंशदन्तरायाः स्युर्मलाश्चैव चतुर्दश / भिक्षाऽटने भवन्त्येषां, वर्जनीयास्तदागमे शेषं श्वेताम्बरैस्तुल्यमाचारे दैवते गुरौ / श्वेताम्बरप्रणीतानि, तर्कशास्त्राणि मन्वते . स्याद्वादविद्याविद्योतात्, प्रायः सार्मिका अमी। परमष्टसहस्री या, न्यायकैरवचन्द्रमाः सिद्धान्तसार इत्याद्यास्ताः परमकर्कशाः / तेषां जयश्रीदानाय, प्रगल्भन्ते पदे पदे जिनकल्पादयो भेदा, व्युच्छिनाः साम्प्रतं कलौ। वर्तमानं ततः प्रोक्तं, सर्वं ज्ञेयं जिनागमात् 141 // 25 // // 26 // // 27 // // 28 // // 29 // // 30 //