________________ तदन्वितानन्वितधर्मचिन्तनादवग्रहात्तार्थविशेषकाङ्क्षणम् / ईहा ततः काङ्कितवस्तुगोचरं, विनिश्चितज्ञानमता(वा)यमूचिरे।। 80 / / अवायनिनी(णी)तपदार्थगोचरं, कालान्तरेऽपि स्मृतिकारि धारणाम् / वदन्ति विज्ञानमियं त्वनेकधा, बलदिभेदप्रविकल्पनावशात् / / 81 // ज्ञानं परोक्षमविशदरूपमिति ब्रूमहे परोक्षत्वात् / यन्नाविशदं तन परोक्षमतीन्द्रियमिवाध्यक्षम् // 82 // पूर्वानुभूतविषया संस्कारोबोधहेतुका / संवादतः प्रमाणं स्यात् तदित्युल्लेखिनी स्मृतिः // 83 // // 1 // // 2 // मलधारिश्रीराजशेखरसूरिविरचितः ॥षड्दर्शनसमुच्चयः॥ नत्वा निजगुरून् भक्त्या, स्मृत्वा वाङ्मयदेवताम् / सर्वदर्शनवक्तव्यं, वक्ति श्रीराजशेखरः धर्मः प्रियः सर्वलोके, तं ब्रूयुर्दर्शनानि षट् / तेषां लिङ्गे च वेषे च, आचारे दैवते गुरौ प्रमाणतत्त्वयोर्मुक्ती, तर्के भेदो निरीक्ष्यते / मुक्तिरष्टाङ्गयोगेनेत्येतत् साधारणं वचः . जैनं साङ्ख्यं जैमिनीयं, यौगं वैशेषिकं तथा / सौंगतं दर्शनान्येवं, नास्तिकं तु न दर्शनम् तत्र जैनमते लिङ्ग, रजोहरणमादिमम् / मुखवतं च वेषश्च, चोलपट्टादिकः स्मृतः विस्तारस्त्वोपनियुक्ते यो वेषादिगोचरः। आचारः पञ्चसमितिगुप्तित्रितयलक्षणः 139 // 3 // // 4 // // 6 //