________________ भ्रान्ता-ऽभ्रान्तज्ञानवर्ताप्यतानात, माऽस्मिन् पक्षे भेदकाभावतः स्यात् यद्देशः ख्यात्येष तं तस्य चिह्न, पश्येत् पश्चात् प्रागसौ तत्र चेत् स्यात् शुक्काविचत्वारमिति (?) प्रतीतौ, बाह्यार्थरूपं न विभाति रूप्यम् / तद्बाधकप्रत्ययबाधितत्वादनाद्यविद्यावशविप्लवात् तु // 56 // संवेदनाकार इहावभाति, तस्माद् बहीरूपतयेव नान्यः। . बौद्धास्तृतीया इति युक्तिमात्मख्यातौ वदन्तः प्रतिषेधनीयाः / / 57 // प्रमाणतो बाह्यपदार्थसिद्धेः, स्वाकारमात्रग्रहणाप्रसिद्धः। . मिथ्येतरज्ञानकथाप्रणाशादेस(श)त्वतस्त्वा(स्ता)त्विकवासनायाः 58 नीलादिकृतः सारूप्यलक्षणो ज्ञानगत इहाकारः / प्रत्यक्षो नीलादिः स्वतः परोक्षाबहीरूपः ज्ञानाकारख्यातेरात्मख्यातिरिरह] वर्णिता निपुणैः / सौत्रान्तिकैरियं पुनरतिकलुषा ख्यातिरिव तेषाम् // 60 // सारूप्यं द्वयदर्शने सति विनिश्चेतुं ध्रुवं शक्यते, नीलादिस्तु परोक्ष एव भवतामर्थः सदा सम्मतः / सारूप्याधिगमादनन्तरमथो जानाति नीलादिकं, व्यक्तोऽन्योन्यसमाश्रयस्तदिति न ख्यातिर्मता सिद्ध्यति // 61 // ज्ञाने यत् प्रतिभासते तदसदित्यक्षोऽपि किं भाषते ?, बाधा यस्य च सम्भवे तदपि सद् ब्रूयात् कथं शिक्षितः ? / वक्तुं नो सदसद्विरोधभयतो वाञ्छत्यतुच्छाशया:(य) स्तेनाख्यातिरवाच्यवस्तुविषये वेदान्तिकैराक्षि(हि)ता // 62 // सत् सत्त्वेन ग्रहीतुं गदितुमपि तथा सर्वथात्वेन वक्तुं, . ज्ञातुं वा शक्यमेव प्रकटमपरथोच्छिद्यते शिष्टमार्गः / किञ्चेदं रूप्यमेवं वचनपरिगतीपूर्वदृष्टं सदेव, स्मृत्वा रूप्यं प्रवृत्ते किल सदृशतया तत् कथं ख्यातिरिष्टा ? // 63 // a 20