________________ // 48 // नो शक्तिः कलधौतमित्यधिगतेः स्याद् वस्तु वस्त्वन्तरा कारेण प्रतिभाति तर्हि न भवेद् वस्तुव्यवस्था क्वचित् // 46 // अत्रोच्यते यदि न किंञ्चिदिहावभाति, तत् स्याद् विशेषभणितेविरहप्रसङ्गः अख्यातिरत्र च मतः किमभाव एव, ख्यातेरथाल्पतमता प्रथमे विकल्पे न स्याद् भिदा भ्रम-सुषुप्तदशासु हेतु नों वा मना(ता)ऽपि परमार्थसती न यस्मात् / पक्षे परे वितथरूपतयाऽर्थभाने, ख्यातिविपर्ययवती स्फुटमेव सिद्धा विपर्यये भाति यदत्र किञ्चित्, तज्ज्ञानधर्मो यदि वाऽर्थधर्मः / ना.....नहङ्कारसमाश्रयत्वं, बहिर्मुखत्वप्रतिभासनाच्च // 49 // न चार्थधर्मोऽर्थविधेयसाध्यवैधुर्यतो बाधकबोधभावे / तद्व(द्वा)मतायाश्च विबाधितत्वात् तस्मादसत्ख्यातिरियं प्रपद्या 50 वि(वै)भाषिकैरुक्तमिदं न युक्तं, न सच्च भातीति च वाग्विरोधात् / ज्ञानार्थयोर्भेदकयोरभावे, भ्रान्तेरवैचित्र्यविधे[:] प्रसङ्गात् // 51 / / अर्थक्रियायां पुनरर्थमात्रनिबन्धनेंच्छादिरिहापि सोऽस्ति। विशिष्टरूपा तु शिव(विशि)ष्टवस्तुसाध्या यदि स्यान्न विपर्ययः स्यात् प्रतीत्या यत् सिद्धं तदिह विषयो वस्तु न पुनः, प्रतीतौ तामन्यां मृगयति बुधो निष्ठितभयात् / अथैतद् यद्देशं कलयति न तद्देशगमने, तथा पश्येनैवं कलयति यदाऽस्त्येव हि तदा // 53 // न चेदेवं विद्युद्विषयमपि विज्ञानमसति, प्रवृत्तं यत् पश्चान्न खलु तडितः सत्त्वकलता। प्रसिद्धार्थख्याति जगदुरिति वाचस्पतिसुताः, शुभोदक तर्फ प्रतिविहितवैरव्यतिकरा: // 54 // 135