________________ प्रत्यक्षादनुमानतश्च विदिते बाह्ये च कालात्यय क्षिप्तोऽप्येष सहार्थचिन्तनविधिर्भेदाद् विरुद्धोऽपि च // 28 // नियतः सहोपलम्भों भिन्नास्वपि कृत्तिकासु यद् दृष्टः / तेन व्यभिचारित्वं स्फुटं विपक्षेऽपि वृत्तित्वात् // 29 // वेद्यत्वमत्र यदि वेदनकर्म तात् (भावात्), क्रोडीकृतं ननु भिदैव ततो विरुद्धम् / चिद्रूपता यदि पुनस्तदसिद्धमेव, कुम्भादयः खलु जडा यदमी प्रसिद्धाः // 30 // ज्ञानं विवादपतितं व्यवसायरूपं, बाधाप्रबन्धपरिवर्जितवेदनत्वात् / यत् तूक्तसाध्यविकलं तदुपात्तहेतुशून्यं यथा किल विपर्यय-संशयादि विपर्यया-ऽनध्यवसाय-संशयस्वरूपकारोपविरोधि तावत् / विनिश्चयात्मत्वमृते न युज्यते, ज्ञाने विसंवादकता विशेषणम्।। 32 // निर्विकल्पमपि निश्चयं विना, न प्रमाणपदवीं समश्नुते / भाषमाण इति तत्प्रमाणतां, मा क्षिपंश्च सुगतो न सौगतः // 33 // किञ्चाविकल्पकमनध्यवसायरूपं, युञ्जद् विनिश्चितिकृताववलम्बिकल्पम् / पुंसः स्वयं सुतकृतावबलस्य शण्ढ. दत्तात्मजप्रजननाधिकृतेः समं स्यात् / ज्ञानं व्यवस्यति न व्यवहारकारि, गच्छतृणालगन [............ / .............] वेदवत्त(ता)थागतैरनुगतं खलु निर्विकल्पम् // 35 // किञ्चाविकल्प-[स]विकल्पकयोरभीष्टौ, यत् तात्त्विकेतरतनू विषयौ तथा च / मिथ्याधिरोपितमहोत्स(?)विकल्पकस्याप्रामाण्यमात्तविषयग्रहणेन बौद्धैः // 36 // 133 // 34 //