________________ द्वितीय स्याध्यायस्य तृतीयमाह्निकम् संयोग-समवाय-वीशिष्टसामान्यान्यतमावच्छदेन नास्तीति प्रतीतिविषयोऽत्यन्ताभावः // 9 // कार्याकारण्यावृत्तिमान् कार्यपूर्वपर्याय एव प्रागभवः [प्रतियोग्युपादाने कार्यप्राक्कालावच्छेदेन एतत्कार्यं भविष्यति इति प्रतीतिविषयत्वं प्रागभावः] कार्यकारव्यावृत्तिमान् कार्योत्तरपर्यायोध्वंसः [प्रतियोग्युपादाने कार्योत्तर- कालावच्छेदेन एतत्कार्यं न उपलभ्यते (नष्टम्) इति प्रतीतिविषयत्वं ध्वंसः // 3 // स्वरूपावच्छेदन स्वरूपान्तव्यच्छेदानोऽन्योऽन्यभावः // 4 // ज्ञानदर्शनचारित्रगुणवान् जीवात्मा / जडत्वे सति आत्मनो विभावदशाजनकत्त्वं कर्म // 6 // मिथ्यात्वाविरतिकषाययोगेन कर्मण आत्मना सह एकीभवनं कर्मबंधः 7 यथाध्यात्मम् असति सत्प्रकारिका बुद्धिः तत्कारणं वा मिथ्यात्वम् 8 // षट्कायवधषडिन्द्रभ्यो यतनया अनिवर्तनं अविरतिः // 9 // जातिम्लानिवृद्धिप्रभतिधर्मवान् सजीवः . // 10 // प्रमादेवशात् प्राणिपीडनं हिंसा // 1 // [प्रमादयोगेन शुभसंकल्पाभावे इति प्राणव्यपरोपणं हिंसा // 11 // ] . रागद्वेषजन्यो मनसः परिणामः कषायः // 12 // [भवप्रयोजकाध्यवसायः कषायः] आत्मपरिस्पन्दनप्रयोजकत्वं योगत्वम् // 13 // जिनवचनविषयकास्तिक्यप्रयोजकत्वं सम्यक्त्वम् . // 14 // सम्यक्श्रद्धया यथावस्थितपदार्थावगमः सम्यग्ज्ञानम् // 15 // . 120